Click on words to see what they mean.

संजय उवाच ।शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि ।द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ॥ १ ॥
लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः ।द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥ २ ॥
श्रुत्वा तु निनदं भीमं तावकानां महाहवे ।शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥ ३ ॥
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः ।अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः ॥ ४ ॥
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे ।प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥ ५ ॥
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः ।पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥ ६ ॥
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।सेनामस्यार्दयामास शरैः संनतपर्वभिः ॥ ७ ॥
साभज्यताथ पृतना शैनेयशरपीडिता ।ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ॥ ८ ॥
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् ।अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥ ९ ॥
पराजित्य च संहृष्टः कृतवर्माणमाहवे ।यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम् ॥ १० ॥
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम् ।पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः ॥ ११ ॥
यदेतन्मेघसंकाशं द्रोणानीकस्य सव्यतः ।सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥ १२ ॥
एते हि बहवः सूत दुर्निवार्याश्च संयुगे ।दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ।राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ॥ १३ ॥
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः ।मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥ १४ ॥
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे ।त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥ १५ ॥
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः ।रथेनादित्यवर्णेन भास्वरेण पताकिना ॥ १६ ॥
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः ।वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः ॥ १७ ॥
आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः ।परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ।किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ॥ १८ ॥
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् ।पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥ १९ ॥
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः ।प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ॥ २० ॥
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः ।विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥ २१ ॥
संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः ।हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥ २२ ॥
रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः ।नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ॥ २३ ॥
तस्मिन्द्रुते गजानीके जलसंधो महारथः ।यत्तः संप्रापयन्नागं रजताश्वरथं प्रति ॥ २४ ॥
रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः ।कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ॥ २५ ॥
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् ।उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥ २६ ॥
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि ।अशोभत महाराज सविद्युदिव तोयदः ॥ २७ ॥
तमापतन्तं सहसा मागधस्य गजोत्तमम् ।सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ॥ २८ ॥
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः ।अक्रुध्यत रणे राजञ्जलसंधो महाबलः ॥ २९ ॥
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः ।अविध्यत शिनेः पौत्रं जलसंधो महोरसि ॥ ३० ॥
ततोऽपरेण भल्लेन पीतेन निशितेन च ।अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥ ३१ ॥
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत ।अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥ ३२ ॥
स विद्धो बहुभिर्बाणैर्जलसंधेन वीर्यवान् ।नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥ ३३ ॥
अचिन्तयन्वै स शरान्नात्यर्थं संभ्रमाद्बली ।धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ॥ ३४ ॥
एतावदुक्त्वा शैनेयो जलसंधं महोरसि ।विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥ ३५ ॥
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः ।जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥ ३६ ॥
जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम् ।तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥ ३७ ॥
स निर्भिद्य भुजं सव्यं माधवस्य महारणे ।अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥ ३८ ॥
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः ।त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसंधमताडयत् ॥ ३९ ॥
प्रगृह्य तु ततः खड्गं जलसंधो महाबलः ।आर्षभं चर्म च महच्छतचन्द्रमलंकृतम् ।तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ॥ ४० ॥
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् ।अलातचक्रवच्चैव व्यरोचत महीं गतः ॥ ४१ ॥
अथान्यद्धनुरादाय सर्वकायावदारणम् ।शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ।विस्फार्य विव्यधे क्रुद्धो जलसंधं शरेण ह ॥ ४२ ॥
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः ।साङ्गदौ जलसंधस्य चिच्छेद प्रहसन्निव ॥ ४३ ॥
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् ।वसुंधराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ॥ ४४ ॥
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् ।क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ॥ ४५ ॥
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् ।द्विरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत ॥ ४६ ॥
जलसंधं निहत्याजौ त्वरमाणस्तु सात्वतः ।नैषादिं पातयामास गजस्कन्धाद्विशां पते ॥ ४७ ॥
रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः ।विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥ ४८ ॥
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् ।घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥ ४९ ॥
हाहाकारो महानासीत्तव सैन्यस्य मारिष ।जलसंधं हतं दृष्ट्वा वृष्णीनामृषभेण ह ॥ ५० ॥
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः ।पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥ ५१ ॥
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः ।अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ॥ ५२ ॥
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः ।द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ॥ ५३ ॥
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च ।द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥ ५४ ॥
« »