Click on words to see what they mean.

धृतराष्ट्र उवाच ।एवं बहुविधं सैन्यमेवं प्रविचितं वरम् ।व्यूढमेवं यथान्यायमेवं बहु च संजय ॥ १ ॥
नित्यं पूजितमस्माभिरभिकामं च नः सदा ।प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ॥ २ ॥
नातिवृद्धमबालं च न कृशं नातिपीवरम् ।लघुवृत्तायतप्राणं सारगात्रमनामयम् ॥ ३ ॥
आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् ।शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥ ४ ॥
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ ५ ॥
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् ।परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ ६ ॥
न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः ।नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ॥ ७ ॥
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् ।कृतमानोपकारं च यशस्वि च मनस्वि च ॥ ८ ॥
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः ।लोकपालोपमैस्तात पालितं नरसत्तमैः ॥ ९ ॥
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः ।अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥ १० ॥
महोदधिमिवापूर्णमापगाभिः समन्ततः ।अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम् ॥ ११ ॥
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् ।क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥ १२ ॥
ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् ।वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ॥ १३ ॥
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् ।जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥ १४ ॥
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे ।संजयैकरथेनैव युयुधाने च मामकम् ॥ १५ ॥
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि ।सात्वते च रथोदारे मम सैन्यस्य संजय ॥ १६ ॥
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ ।सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे ॥ १७ ॥
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः ।दारुणैकायने काले कथं वा प्रतिपेदिरे ॥ १८ ॥
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान् ।विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ॥ १९ ॥
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ ।न च वारयिता कश्चित्तयोरस्तीह संजय ॥ २० ॥
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः ।वेतनेन यथायोग्यं प्रियवादेन चापरे ॥ २१ ॥
अकारणभृतस्तात मम सैन्ये न विद्यते ।कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥ २२ ॥
न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय ।अल्पदानभृतस्तात न कुप्यभृतको नरः ॥ २३ ॥
पूजिता हि यथाशक्त्या दानमानासनैर्मया ।तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥ २४ ॥
ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना ।शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥ २५ ॥
रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः ।एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥ २६ ॥
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् ।पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥ २७ ॥
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् ।किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥ २८ ॥
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ ।दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥ २९ ॥
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् ।शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥ ३० ॥
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च ।पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥ ३१ ॥
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये ।पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥ ३२ ॥
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च ।हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥ ३३ ॥
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः ।धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥ ३४ ॥
विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् ।तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ ३५ ॥
पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः ।निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥ ३६ ॥
द्रोणस्य समतिक्रान्तावनीकमपराजितौ ।क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥ ३७ ॥
संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ ।प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥ ३८ ॥
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे ।भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ॥ ३९ ॥
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु ।कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय ॥ ४० ॥
द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः ।पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥ ४१ ॥
बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः ।भारद्वाजस्तथा तेषु कृतवैरो महारथः ॥ ४२ ॥
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति ।तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय ॥ ४३ ॥
« »