Click on words to see what they mean.

संजय उवाच ।धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः ।पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ॥ १ ॥
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः ।न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ॥ २ ॥
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः ।धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥ ३ ॥
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते ।अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥ ४ ॥
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते ।यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥ ५ ॥
तस्याहं पदवीं यास्ये संदेशात्तव मानद ।त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन ॥ ६ ॥
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर ।तथा तवापि वचनं विशिष्टतरमेव मे ॥ ७ ॥
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ ।तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव ॥ ८ ॥
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो ।भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ॥ ९ ॥
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् ।तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥ १० ॥
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् ।गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥ ११ ॥
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते ।यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥ १२ ॥
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् ।आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥ १३ ॥
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः ।आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ।अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ॥ १४ ॥
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् ।इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् ॥ १५ ॥
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि ।कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ॥ १६ ॥
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः ।नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ॥ १७ ॥
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः ।अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥ १८ ॥
अथ यान्रथिनो राजन्समन्तादनुपश्यसि ।एते रुक्मरथा नाम राजपुत्रा महारथाः ॥ १९ ॥
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते ।धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥ २० ॥
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा ।खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः ॥ २१ ॥
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् ।नित्यं च समरे राजन्विजिगीषन्ति मानवान् ॥ २२ ॥
कर्णेन विजिता राजन्दुःशासनमनुव्रताः ।एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥ २३ ॥
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः ।तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥ २४ ॥
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः ।मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥ २५ ॥
एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव ।प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥ २६ ॥
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च ।प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान् ॥ २७ ॥
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना ।स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ॥ २८ ॥
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् ।त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥ २९ ॥
तेषामेते महामात्राः किराता युद्धदुर्मदाः ।हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥ ३० ॥
एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना ।मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥ ३१ ॥
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् ।सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ॥ ३२ ॥
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः ।कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥ ३३ ॥
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः ।लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ॥ ३४ ॥
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः ।कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ॥ ३५ ॥
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः ।अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥ ३६ ॥
अनीकमसतामेतद्धूमवर्णमुदीर्यते ।म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ॥ ३७ ॥
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् ।कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥ ३८ ॥
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् ।कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥ ३९ ॥
ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम् ।न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥ ४० ॥
तेन संभाविता नित्यं परवीर्योपजीविना ।विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥ ४१ ॥
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः ।एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ॥ ४२ ॥
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः ।संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥ ४३ ॥
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत ।यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ॥ ४४ ॥
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः ।तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ॥ ४५ ॥
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च ।रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥ ४६ ॥
अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम् ।यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥ ४७ ॥
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः ।नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ॥ ४८ ॥
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः ।लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥ ४९ ॥
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः ।अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ॥ ५० ॥
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः ।समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥ ५१ ॥
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः ।उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ॥ ५२ ॥
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च ।रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ॥ ५३ ॥
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः ।रसवत्पाययामासुः पानं मदसमीरिणम् ॥ ५४ ॥
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् ।विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥ ५५ ॥
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः ।संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ॥ ५६ ॥
महाध्वजेन सिंहेन हेमकेसरमालिना ।संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ।पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते ॥ ५७ ॥
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे ।योजयामास विधिवद्धेमभाण्डविभूषितान् ॥ ५८ ॥
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा ।न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥ ५९ ॥
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः ।स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ।आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ॥ ६० ॥
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु ।लोहिताक्षो बभौ तत्र मदविह्वललोचनः ॥ ६१ ॥
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः ।द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ।उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥ ६२ ॥
कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः ।लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ॥ ६३ ॥
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः ।तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥ ६४ ॥
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः ।अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ॥ ६५ ॥
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् ।त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ॥ ६६ ॥
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् ।आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ॥ ६७ ॥
जानीषे मम वीर्यं त्वं तव चाहमरिंदम ।तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥ ६८ ॥
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये ।अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥ ६९ ॥
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः ।गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ॥ ७० ॥
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः ।निमित्तानि च धन्यानि यथा भीम वदन्ति मे ॥ ७१ ॥
निहते सैन्धवे पापे पाण्डवेन महात्मना ।परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ॥ ७२ ॥
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः ।संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥ ७३ ॥
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप ।भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥ ७४ ॥
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः ।दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥ ७५ ॥
« »