Click on words to see what they mean.

संजय उवाच ।परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः ।रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ॥ १ ॥
तिष्ठतां युध्यमानानां पुनरावर्ततामपि ।भज्यतां जयतां चैव जगाम तदहः शनैः ॥ २ ॥
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु ।अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥ ३ ॥
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः ।चकार तत्र पन्थानं ययौ येन जनार्दनः ॥ ४ ॥
यत्र यत्र रथो याति पाण्डवस्य महात्मनः ।तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ॥ ५ ॥
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् ।उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥ ६ ॥
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः ।स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥ ७ ॥
वैणवायस्मयशराः स्वायता विविधाननाः ।रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥ ८ ॥
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् ।रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥ ९ ॥
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः ।तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥ १० ॥
न तथा गच्छति रथस्तपनस्य विशां पते ।नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ॥ ११ ॥
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः ।यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥ १२ ॥
प्रविश्य तु रणे राजन्केशवः परवीरहा ।सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥ १३ ॥
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः ।कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ॥ १४ ॥
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः ।मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥ १५ ॥
हतानां वाजिनागानां रथानां च नरैः सह ।उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥ १६ ॥
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप ।सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ॥ १७ ॥
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् ।शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ॥ १८ ॥
तावर्जुनो महाराज नवभिर्नतपर्वभिः ।आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥ १९ ॥
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् ।आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ॥ २० ॥
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः ।चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥ २१ ॥
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा ।पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः ॥ २२ ॥
तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः ।चिच्छेद धनुषी तूर्णं भूय एव धनंजयः ॥ २३ ॥
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः ।जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ॥ २४ ॥
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत ।स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥ २५ ॥
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् ।हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥ २६ ॥
अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन् ।गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ॥ २७ ॥
अनुविन्दस्तु गदया ललाटे मधुसूदनम् ।स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥ २८ ॥
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः ।निचकर्त स संछिन्नः पपाताद्रिचयो यथा ॥ २९ ॥
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः ।अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् ॥ ३० ॥
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ ।व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥ ३१ ॥
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः ।विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ॥ ३२ ॥
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः ।अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ॥ ३३ ॥
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् ।सिंहनादेन महता सर्वतः पर्यवारयन् ॥ ३४ ॥
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः ।शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥ ३५ ॥
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः ।किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥ ३६ ॥
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा ।भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥ ३७ ॥
मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे ।हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥ ३८ ॥
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् ।ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ॥ ३९ ॥
अर्जुन उवाच ।अहमावारयिष्यामि सर्वसैन्यानि केशव ।त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥ ४० ॥
संजय उवाच ।सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः ।गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥ ४१ ॥
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः ।इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् ॥ ४२ ॥
तमेकं रथवंशेन महता पर्यवारयन् ।विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥ ४३ ॥
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् ।छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥ ४४ ॥
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् ।रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥ ४५ ॥
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत ।यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥ ४६ ॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः ।इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥ ४७ ॥
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते ।संघर्षेण महार्चिष्मान्पावकः समजायत ॥ ४८ ॥
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः ।हयैर्नागैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः ॥ ४९ ॥
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे ।एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥ ५० ॥
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् ।पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ॥ ५१ ॥
असंख्येयमपारं च रजोऽऽभीलमतीव च ।उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ॥ ५२ ॥
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् ।वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥ ५३ ॥
ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् ।असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥ ५४ ॥
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन ।परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥ ५५ ॥
इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् ।अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥ ५६ ॥
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् ।शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥ ५७ ॥
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् ।शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ॥ ५८ ॥
« »