Click on words to see what they mean.

संजय उवाच ।राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम ।कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥ १ ॥
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥ २ ॥
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः ।अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ॥ ३ ॥
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ ॥ ४ ॥
विराटश्च महाराज तावुभौ समरे स्थितौ ।पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥ ५ ॥
तेषां युद्धं समभवद्दारुणं शोणितोदकम् ।सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ ६ ॥
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः ।आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥ ७ ॥
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः ।आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥ ८ ॥
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् ।भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ ९ ॥
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा ।अभवत्संवृतं सर्वं न प्राज्ञायत किंचन ॥ १० ॥
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ।ससैन्यो योधयामास गजः प्रतिगजं यथा ॥ ११ ॥
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् ।मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥ १२ ॥
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः ।इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ॥ १३ ॥
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव ।आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ १४ ॥
सोऽतिविद्धो बलवता महेष्वासेन धन्विना ।ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥ १५ ॥
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् ।विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥ १६ ॥
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ ।रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥ १७ ॥
अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः ।अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥ १८ ॥
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः ।अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥ १९ ॥
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ।ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ॥ २० ॥
शकुनिं रभसं युद्धे कृतवैरं च भारत ।माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ॥ २१ ॥
तन्मूलः स महाराज प्रावर्तत जनक्षयः ।त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः ॥ २२ ॥
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः ।य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥ २३ ॥
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः ।नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् ॥ २४ ॥
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ।ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥ २५ ॥
स वध्यमानो बहुभिः शरैः संनतपर्वभिः ।संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥ २६ ॥
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् ।अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥ २७ ॥
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥ २८ ॥
ततो युधिष्ठिरो राजा मद्रराजानमाहवे ।विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥ २९ ॥
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप ।यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥ ३० ॥
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः ।अयोधयन्भीमसेनं महत्या सेनया वृताः ॥ ३१ ॥
« »