Click on words to see what they mean.

संजय उवाच ।हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे ।जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥ १ ॥
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम् ॥ २ ॥
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः ।ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥ ३ ॥
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् ।रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ॥ ४ ॥
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः ।शिरांसि पातयामास बाहूंश्चैव धनंजयः ॥ ५ ॥
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा ।अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ॥ ६ ॥
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ ।श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम् ॥ ७ ॥
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ ।तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥ ८ ॥
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः ।अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥ ९ ॥
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् ।पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ॥ १० ॥
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् ।आजघान रथश्रेष्ठः पीतेन निशितेन च ॥ ११ ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।आजगाम परं मोहं मोहयन्केशवं रणे ॥ १२ ॥
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः ।शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥ १३ ॥
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः ।पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥ १४ ॥
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते ।सिंहनादो महानासीद्धतं मत्वा धनंजयम् ॥ १५ ॥
कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् ।आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम् ॥ १६ ॥
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् ।वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥ १७ ॥
सचक्रकूबररथं साश्वध्वजपताकिनम् ।अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥ १८ ॥
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत ।प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥ १९ ॥
संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् ।शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥ २० ॥
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः ।तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥ २१ ॥
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् ।विचेरुराकाशगताः पार्थबाणविदारिताः ॥ २२ ॥
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः ।प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ॥ २३ ॥
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ ।वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥ २४ ॥
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः ।लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥ २५ ॥
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् ।अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥ २६ ॥
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् ।अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत ॥ २७ ॥
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः ।किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥ २८ ॥
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः ।प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥ २९ ॥
लोडयन्तमनीकानि द्विपं पद्मसरो यथा ।नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः ॥ ३० ॥
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् ।क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः ॥ ३१ ॥
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः ।प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥ ३२ ॥
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः ।निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ॥ ३३ ॥
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः ।बभौ कनकपाषाणा भुजगैरिव संवृता ॥ ३४ ॥
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च ।च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥ ३५ ॥
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः ।व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥ ३६ ॥
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः ।गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥ ३७ ॥
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः ।रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥ ३८ ॥
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः ।सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥ ३९ ॥
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः ।भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ।सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ॥ ४० ॥
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ।यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ॥ ४१ ॥
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ।दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ॥ ४२ ॥
न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः ।वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥ ४३ ॥
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः ।मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ।म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ॥ ४४ ॥
शरैश्च शतशो विद्धास्ते संघाः संघचारिणः ।प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥ ४५ ॥
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः ।वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥ ४६ ॥
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् ।शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ।प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥ ४७ ॥
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् ।अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् ।देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ॥ ४८ ॥
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे ।तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥ ४९ ॥
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् ।प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥ ५० ॥
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ।शेरते भूमिमासाद्य शैला वज्रहता इव ॥ ५१ ॥
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः ।प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ॥ ५२ ॥
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ।निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥ ५३ ॥
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः ।शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः ॥ ५४ ॥
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् ।प्रानृत्यदिव संबाधे चापहस्तो धनंजयः ॥ ५५ ॥
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ।प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः ।तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥ ५६ ॥
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ।न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ।धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥ ५७ ॥
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः ।आससाद रणे पार्थं केशवं च महारथम् ॥ ५८ ॥
ततः स प्रहसन्वीरो गदामुद्यम्य भारत ।रथमावार्य गदया केशवं समताडयत् ॥ ५९ ॥
गदया ताडितं दृष्ट्वा केशवं परवीरहा ।अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत ॥ ६० ॥
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ।छादयामास समरे मेघः सूर्यमिवोदितम् ॥ ६१ ॥
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः ।अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ॥ ६२ ॥
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् ।अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥ ६३ ॥
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ ।चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥ ६४ ॥
स पपात हतो राजन्वसुधामनुनादयन् ।इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥ ६५ ॥
रथानीकावगाढश्च वारणाश्वशतैर्वृतः ।सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥ ६६ ॥
« »