Click on words to see what they mean.

संजय उवाच ।ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष ।ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ॥ १ ॥
अनीकानां च संह्रादे वादित्राणां च निस्वने ।प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ॥ २ ॥
अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु ।रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत ॥ ३ ॥
वडानां वायसानां च पुरस्तात्सव्यसाचिनः ।बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ॥ ४ ॥
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः ।दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥ ५ ॥
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः ।चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥ ६ ॥
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः ।ववुरायाति कौन्तेये संग्रामे समुपस्थिते ॥ ७ ॥
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः ।पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥ ८ ॥
ततो रथसहस्रेण द्विरदानां शतेन च ।त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥ ९ ॥
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव ।अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥ १० ॥
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् ।अहमावारयिष्यामि वेलेव मकरालयम् ॥ ११ ॥
अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् ।विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ॥ १२ ॥
एवं ब्रुवन्महाराज महात्मा स महामतिः ।महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥ १३ ॥
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः ।दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥ १४ ॥
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव ।युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥ १५ ॥
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः ।जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥ १६ ॥
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् ।शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ॥ १७ ॥
रथप्रवरमास्थाय नरो नारायणानुगः ।विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः ॥ १८ ॥
सोऽग्रानीकस्य महत इषुपाते धनंजयः ।व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ॥ १९ ॥
अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष ।प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥ २० ॥
तयोः शङ्खप्रणादेन तव सैन्ये विशां पते ।आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥ २१ ॥
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् ।तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥ २२ ॥
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः ।एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥ २३ ॥
व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष ।विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥ २४ ॥
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः ।अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥ २५ ॥
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥ २६ ॥
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः ।सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ॥ २७ ॥
तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने ।अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥ २८ ॥
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः ।एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥ २९ ॥
एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥ ३० ॥
स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः ।एकस्य च बहूनां च रथनागनरक्षयः ॥ ३१ ॥
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥ ३२ ॥
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् ।अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ ॥ ३३ ॥
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि ।शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥ ३४ ॥
उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः ।सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥ ३५ ॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।विनिकीर्णानि योधानां वदनानि चकाशिरे ॥ ३६ ॥
तपनीयविचित्राणि सिक्तानि रुधिरेण च ।अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः ॥ ३७ ॥
शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले ।कालेन परिपक्वानां तालानां पततामिव ॥ ३८ ॥
ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति ।कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ॥ ३९ ॥
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः ।अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः ॥ ४० ॥
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी ।बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥ ४१ ॥
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो ।तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥ ४२ ॥
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे ।पार्थभूतममन्यन्त जगत्कालेन मोहिताः ॥ ४३ ॥
निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः ।शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ॥ ४४ ॥
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः ।सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥ ४५ ॥
सबाणवर्माभरणाः सगदाः साङ्गदा रणे ।महाभुजगसंकाशा बाहवः परिघोपमाः ॥ ४६ ॥
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः ।वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥ ४७ ॥
यो यः स्म समरे पार्थं प्रतिसंरभते नरः ।तस्य तस्यान्तको बाणः शरीरमुपसर्पति ॥ ४८ ॥
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा ।न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ॥ ४९ ॥
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् ।लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥ ५० ॥
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च ।अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥ ५१ ॥
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः ।प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः ॥ ५२ ॥
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः ।तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥ ५३ ॥
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत ।अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ॥ ५४ ॥
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा ।तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥ ५५ ॥
तत्तथा तव पुत्रस्य सैन्यं युधि परंतप ।प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥ ५६ ॥
मारुतेनेव महता मेघानीकं विधूयता ।प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥ ५७ ॥
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः ।कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥ ५८ ॥
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः ।सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥ ५९ ॥
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे ।शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ।तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥ ६० ॥
« »