Click on words to see what they mean.

संजय उवाच ।तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः ।स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥ १ ॥
शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम् ।श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥ २ ॥
विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च ।विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः ॥ ३ ॥
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् ।पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः ॥ ४ ॥
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया ।संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥ ५ ॥
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः ।समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ॥ ६ ॥
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः ।चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥ ७ ॥
नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः ।संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ॥ ८ ॥
क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः ।क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा ॥ ९ ॥
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् ।इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥ १० ॥
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु ।भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥ ११ ॥
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः ।अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥ १२ ॥
शतं चाश्वसहस्राणां रथानामयुतानि षट् ।द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥ १३ ॥
पदातीनां सहस्राणि दंशितान्येकविंशतिः ।गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ॥ १४ ॥
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ।किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ १५ ॥
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः ।संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ।वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ॥ १६ ॥
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ।जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ।ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ॥ १७ ॥
मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः ।नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥ १८ ॥
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव ।अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥ १९ ॥
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ ।सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥ २० ॥
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः ।व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ॥ २१ ॥
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः ।रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥ २२ ॥
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः ।सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ॥ २३ ॥
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः ।सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥ २४ ॥
अनन्तरं च काम्बोजो जलसंधश्च मारिष ।दुर्योधनः सहामात्यस्तदनन्तरमेव च ॥ २५ ॥
ततः शतसहस्राणि योधानामनिवर्तिनाम् ।व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ॥ २६ ॥
तेषां च पृष्ठतो राज बलेन महता वृतः ।जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ॥ २७ ॥
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः ।अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ॥ २८ ॥
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः ।धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ॥ २९ ॥
पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् ।द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥ ३० ॥
सिद्धचारणसंघानां विस्मयः सुमहानभूत् ।द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥ ३१ ॥
सशैलसागरवनां नानाजनपदाकुलाम् ।ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥ ३२ ॥
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिस्वनमद्भुताभरूपम् ।अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा ॥ ३३ ॥
« »