Click on words to see what they mean.

संजय उवाच ।हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् ।शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥ १ ॥
गतोदके सेतुबन्धो यादृक्तादृगयं तव ।विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥ २ ॥
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः ।मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ॥ ३ ॥
यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् ।निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥ ४ ॥
युद्धकाले पुनः प्राप्ते तदैव भवता यदि ।निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥ ५ ॥
दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि ।कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥ ६ ॥
तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः ।पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ॥ ७ ॥
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे ।वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥ ८ ॥
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् ।दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥ ९ ॥
तत्ते विलपितं सर्वं मया राजन्निशामितम् ।अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥ १० ॥
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा ।न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ॥ ११ ॥
व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् ।तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥ १२ ॥
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे ।तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ॥ १३ ॥
पितृपैतामहं राज्यमपवृत्तं तदानघ ।अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥ १४ ॥
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा ।ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥ १५ ॥
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् ।यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥ १६ ॥
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप ।बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥ १७ ॥
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे ।चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥ १८ ॥
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ ।रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ॥ १९ ॥
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः ।येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ॥ २० ॥
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः ।अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥ २१ ॥
यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः ।क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ॥ २२ ॥
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् ।कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥ २३ ॥
« »