Click on words to see what they mean.

धृतराष्ट्र उवाच ।श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः ।अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥ १ ॥
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः ।कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥ २ ॥
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् ।आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥ ३ ॥
कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः ।दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥ ४ ॥
किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति ।परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ॥ ५ ॥
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः ।न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥ ६ ॥
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम ।सूतमागधसंघानां नर्तकानां च सर्वशः ॥ ७ ॥
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः ।दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥ ८ ॥
निवेशने सत्यधृतेः सोमदत्तस्य संजय ।आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥ ९ ॥
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् ।निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥ १० ॥
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः ।अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥ ११ ॥
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते ।द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥ १२ ॥
वितण्डालापसंलापैर्हुतयाचितवन्दितैः ।गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥ १३ ॥
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः ।सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ॥ १४ ॥
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये ।अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥ १५ ॥
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः ।श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥ १६ ॥
नित्यप्रमुदितानां च तालगीतस्वनो महान् ।नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥ १७ ॥
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः ।सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥ १८ ॥
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः ।द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥ १९ ॥
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः ।वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥ २० ॥
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः ।आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥ २१ ॥
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा ।वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ २२ ॥
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः ।शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥ २३ ॥
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् ।अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥ २४ ॥
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः ।अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥ २५ ॥
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति ।सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥ २६ ॥
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा ।अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय ॥ २७ ॥
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः ।सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥ २८ ॥
श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः ।कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥ २९ ॥
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् ।प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥ ३० ॥
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः ।तेषामपि समुद्रान्ता पितृपैतामही मही ॥ ३१ ॥
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि ।सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥ ३२ ॥
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः ।द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥ ३३ ॥
अन्येषां चैव वृद्धानां भरतानां महात्मनाम् ।त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥ ३४ ॥
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा ।कृष्णो न धर्मं संजह्यात्सर्वे ते च त्वदन्वयाः ॥ ३५ ॥
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् ।नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥ ३६ ॥
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् ।न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥ ३७ ॥
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः ।उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥ ३८ ॥
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः ।अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥ ३९ ॥
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः ।द्रौपदेया विराटश्च द्रुपदश्च महारथः ।यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥ ४० ॥
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः ।दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥ ४१ ॥
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् ।दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥ ४२ ॥
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः ।संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥ ४३ ॥
तेषां मम विलापानां न हि दुर्योधनः स्मरेत् ।हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥ ४४ ॥
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् ।दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥ ४५ ॥
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् ।अग्निर्दहेत्तथा सेनां मामिकां स धनंजयः ॥ ४६ ॥
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजय ।यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ।अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥ ४७ ॥
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः ।अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ॥ ४८ ॥
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् ।दुःशासनः सौबलश्च तेषामेवं गते अपि ।सर्वेषां समवेतानां पुत्राणां मम संजय ॥ ४९ ॥
यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम् ।लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ॥ ५० ॥
राज्यकामस्य मूढस्य रागोपहतचेतसः ।दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय ॥ ५१ ॥
« »