Click on words to see what they mean.

संजय उवाच ।तथा संभाषतां तेषां प्रादुरासीद्धनंजयः ।दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥ १ ॥
तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् ।समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ २ ॥
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना ।आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ ३ ॥
व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान् ।यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ॥ ४ ॥
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् ।दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ ५ ॥
ततस्तत्कथयामास यथादृष्टं धनंजयः ।आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् ॥ ६ ॥
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः ।नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥ ७ ॥
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना ।त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥ ८ ॥
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः ।हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ ९ ॥
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ ।जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥ १० ॥
तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् ।रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ ११ ॥
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः ।बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ॥ १२ ॥
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः ।कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥ १३ ॥
तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् ।बाणबाणासनी वाहं प्रदक्षिणमवर्तत ॥ १४ ॥
ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः ।स्तूयमानो जयाशीभिरारुरोह महारथम् ॥ १५ ॥
जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् ।अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥ १६ ॥
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः ।विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ॥ १७ ॥
अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ ।शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ १८ ॥
अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः ।मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥ १९ ॥
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः ।सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥ २० ॥
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा ।सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥ २१ ॥
ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः ।प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ॥ २२ ॥
सजयाशीः सपुण्याहः सूतमागधनिस्वनः ।युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ २३ ॥
तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः ।ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥ २४ ॥
प्रादुरासन्निमित्तानि विजयाय बहूनि च ।पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥ २५ ॥
दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् ।युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥ २६ ॥
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः ।यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव ॥ २७ ॥
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः ।यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥ २८ ॥
यथा परमकं कृत्यं सैन्धवस्य वधे मम ।तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ॥ २९ ॥
स त्वमद्य महाबाहो राजानं परिपालय ।यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥ ३० ॥
त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे ।शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ ३१ ॥
मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत ।राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ ३२ ॥
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः ।किंचिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ ३३ ॥
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा ।तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ॥ ३४ ॥
« »