Click on words to see what they mean.

संजय उवाच ।आददानस्तु शूराणामायूंष्यभवदार्जुनिः ।अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥ १ ॥
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली ।अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥ २ ॥
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः ।सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ॥ ३ ॥
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः ।प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥ ४ ॥
अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः ।स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥ ५ ॥
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् ।जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥ ६ ॥
ये केचन गतास्तस्य समीपमपलायिनः ।न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥ ७ ॥
महाग्राहगृहीतेव वातवेगभयार्दिता ।समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥ ८ ॥
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली ।त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥ ९ ॥
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते ।अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥ १० ॥
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् ।सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥ ११ ॥
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् ।त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥ १२ ॥
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ ।भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥ १३ ॥
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् ।जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥ १४ ॥
संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः ।वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥ १५ ॥
तालमात्राणि चापानि विकर्षन्तो महारथाः ।आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥ १६ ॥
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः ।दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥ १७ ॥
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् ।वैवस्वतस्य भवनं गतमेनममन्यत ॥ १८ ॥
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः ।अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥ १९ ॥
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष ।आचितं समपश्याम श्वाविधं शललैरिव ॥ २० ॥
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः ।गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥ २१ ॥
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् ।तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥ २२ ॥
एकः स शतधा राजन्दृश्यते स्म सहस्रधा ।अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् ॥ २३ ॥
रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः ।बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥ २४ ॥
प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः ।राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥ २५ ॥
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् ।शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥ २६ ॥
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः ।राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ॥ २७ ॥
क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् ।एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥ २८ ॥
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् ।दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥ २९ ॥
तयोः क्षणमिवापूर्णः संग्रामः समपद्यत ।अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥ ३० ॥
« »