Click on words to see what they mean.

संजय उवाच ।यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥ १ ॥
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः ।विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥ २ ॥
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् ।तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥ ३ ॥
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च ।स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥ ४ ॥
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् ।वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥ ५ ॥
स विस्फार्य महच्चापं किरन्निषुगणान्बहून् ।तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ॥ ६ ॥
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् ।धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥ ७ ॥
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् ।केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ ८ ॥
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् ।इषुजालेन महता तदद्भुतमिवाभवत् ॥ ९ ॥
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् ।चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥ १० ॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥ ११ ॥
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः ।धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥ १२ ॥
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् ।भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥ १३ ॥
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् ।सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥ १४ ॥
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः ।सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥ १५ ॥
संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा ।तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥ १६ ॥
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः ।पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥ १७ ॥
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः ।पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥ १८ ॥
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः ।तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥ १९ ॥
« »