Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा प्रमथमानं तं महेष्वासमजिह्मगैः ।आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ॥ १ ॥
संजय उवाच ।शृणु राजन्कुमारस्य रणे विक्रीडितं महत् ।बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥ २ ॥
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे ।शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् ॥ ३ ॥
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् ।उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ४ ॥
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् ।छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ॥ ५ ॥
चक्रे युगेषां तूणीराननुकर्षं च सायकैः ।पताकां चक्रगोप्तारौ सर्वोपकरणानि च ।व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ॥ ६ ॥
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः ।वायुनेव महाचैत्यः संभग्नोऽमिततेजसा ।अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ॥ ७ ॥
आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः ।नादेन सर्वभूतानि साधु साध्विति भारत ॥ ८ ॥
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः ।कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥ ९ ॥
अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः ।रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ॥ १० ॥
बाणशब्देन महता खुरनेमिस्वनेन च ।हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ॥ ११ ॥
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् ।ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ॥ १२ ॥
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव ।यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥ १३ ॥
संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च ।आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥ १४ ॥
वासुदेवादुपात्तं यद्यदस्त्रं च धनंजयात् ।अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ॥ १५ ॥
दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः ।संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥ १६ ॥
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत ।तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ॥ १७ ॥
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः ।महाशनिमुचः काले पयोदस्येव निस्वनः ॥ १८ ॥
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः ।संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत ॥ १९ ॥
मृदुर्भूत्वा महाराज दारुणः समपद्यत ।वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥ २० ॥
शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् ।मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥ २१ ॥
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः ।नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ॥ २२ ॥
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः ।ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥ २३ ॥
« »