Click on words to see what they mean.

धृतराष्ट्र उवाच ।भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥ १ ॥
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥ २ ॥
स हि वीरो नरः सूत यो भग्नेषु निवर्तते ।अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥ ३ ॥
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ॥ ४ ॥
महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् ।कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥ ५ ॥
भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् ।के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय ॥ ६ ॥
संजय उवाच ।तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः ।पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ॥ ७ ॥
द्रोणचापविमुक्तेन शरौघेणासुहारिणा ।सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ॥ ८ ॥
कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ॥ ९ ॥
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः ।दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥ १० ॥
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः ।सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥ ११ ॥
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥ १२ ॥
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥ १३ ॥
संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥ १४ ॥
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः ।अन्योन्यं समलीयन्त पलायनपरायणाः ॥ १५ ॥
एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः ।मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ॥ १६ ॥
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः ।निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥ १७ ॥
कर्ण उवाच ।नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ॥ १८ ॥
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥ १९ ॥
विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः ।स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः ॥ २० ॥
निकृतो हि महाबाहुरमितौजा वृकोदरः ।वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥ २१ ॥
असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः ।आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥ २२ ॥
तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः ।पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ॥ २३ ॥
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ॥ २४ ॥
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः ।वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥ २५ ॥
एकायनगता ह्येते पीडयेयुर्यतव्रतम् ।अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः ।असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ॥ २६ ॥
अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् ।ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ।काका इव महानागं मा वै हन्युर्यतव्रतम् ॥ २७ ॥
संजय उवाच ।राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥ २८ ॥
तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥ २९ ॥
« »