Click on words to see what they mean.

धृतराष्ट्र उवाच ।साङ्गा वेदा यथान्यायं येनाधीता महात्मना ।यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ॥ १ ॥
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा ।नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ॥ २ ॥
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः ।अमानुषाणि संग्रामे देवैरसुकराणि च ॥ ३ ॥
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः ।नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ॥ ४ ॥
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः ।श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय ॥ ५ ॥
संजय उवाच ।श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः ।तूष्णीं बभूवू राजानः सर्व एव विशां पते ॥ ६ ॥
अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् ।सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ॥ ७ ॥
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे ।आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ॥ ८ ॥
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् ।भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥ ९ ॥
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते ।गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥ १० ॥
याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः ।यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥ ११ ॥
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् ।वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥ १२ ॥
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः ।निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥ १३ ॥
सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः ।यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥ १४ ॥
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् ।तथान्तो विहितस्तेन स्वयमेव महात्मना ॥ १५ ॥
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः ।नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥ १६ ॥
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल ।शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥ १७ ॥
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः ।त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥ १८ ॥
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि ।शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥ १९ ॥
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् ।संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव ॥ २० ॥
श्रूयते श्रूयते चेति क्षम्यते चेति माधव ।न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ॥ २१ ॥
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् ।क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥ २२ ॥
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः ।आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥ २३ ॥
यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया ।वार्यमाणेन निहतस्ततः पापतरं नु किम् ॥ २४ ॥
व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे ।विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥ २५ ॥
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् ।छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ॥ २६ ॥
निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् ।किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥ २७ ॥
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः ।यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥ २८ ॥
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् ।किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ॥ २९ ॥
स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् ।वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ॥ ३० ॥
कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम ।पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥ ३१ ॥
जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् ।अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ॥ ३२ ॥
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् ।गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥ ३३ ॥
न चैव मूर्ख धर्मेण केवलेनैव शक्यते ।तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥ ३४ ॥
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः ।द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ॥ ३५ ॥
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया ।सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ॥ ३६ ॥
अधर्मेणापकृष्टश्च मद्रराजः परैरितः ।इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ।भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥ ३७ ॥
एवं परैराचरितं पाण्डवेयैश्च संयुगे ।रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥ ३८ ॥
दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः ।युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥ ३९ ॥
एवमादीनि वाक्यानि क्रूराणि परुषाणि च ।श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥ ४० ॥
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् ।विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥ ४१ ॥
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् ।न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥ ४२ ॥
तमापतन्तं सहसा महाबलममर्षणम् ।पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम् ॥ ४३ ॥
चोदितो वासुदेवेन भीमसेनो महाबलः ।अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥ ४४ ॥
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली ।प्रस्कन्दमानमादाय जगाम बलिनं बलात् ॥ ४५ ॥
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः ।निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥ ४६ ॥
अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा ।उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ॥ ४७ ॥
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते ।परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ॥ ४८ ॥
तथैवान्धकवृष्णीनां तव चैव विशेषतः ।कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ॥ ४९ ॥
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् ।नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ॥ ५० ॥
स भवानीदृशं मित्रं मन्यते च यथा भवान् ।भवन्तश्च यथास्माकं भवतां च तथा वयम् ॥ ५१ ॥
स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् ।नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुंगव ॥ ५२ ॥
पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः ।वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥ ५३ ॥
प्रशाम्यमाने शैनेये सहदेवेन मारिष ।पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥ ५४ ॥
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् ।आसादयतु मामेष धराधरमिवानिलः ॥ ५५ ॥
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् ।युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ॥ ५६ ॥
किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् ।सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥ ५७ ॥
अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे ।अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ॥ ५८ ॥
मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे ।उत्सृजैनमहं वैनमेष मां वा हनिष्यति ॥ ५९ ॥
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् ।भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥ ६० ॥
त्वरया वासुदेवश्च धर्मराजश्च मारिष ।यत्नेन महता वीरौ वारयामासतुस्ततः ॥ ६१ ॥
निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ ।युयुत्सवः परान्संख्ये प्रतीयुः क्षत्रियर्षभाः ॥ ६२ ॥
« »