Click on words to see what they mean.

संजय उवाच ।अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः ।अप्रियं वा प्रियं वापि महाराज धनंजयम् ॥ १ ॥
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत ।उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥ २ ॥
मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् ।न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ॥ ३ ॥
क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु ।क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ॥ ४ ॥
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः ।अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ॥ ५ ॥
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः ।न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥ ६ ॥
न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् ।अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥ ७ ॥
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते ।आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥ ८ ॥
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः ।द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥ ९ ॥
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः ।अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥ १० ॥
एतान्यमर्षस्थानानि मर्षितानि त्वयानघ ।क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥ ११ ॥
तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया ।सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥ १२ ॥
त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् ।घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥ १३ ॥
स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते ।भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥ १४ ॥
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन ।विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् ॥ १५ ॥
अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे ।यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ।यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ॥ १६ ॥
स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् ।दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥ १७ ॥
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् ।गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥ १८ ॥
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ ।द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥ १९ ॥
अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः ।अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥ २० ॥
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् ।संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ॥ २१ ॥
बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् ।याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ॥ २२ ॥
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः ।हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ॥ २३ ॥
अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः ।अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ॥ २४ ॥
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् ।माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥ २५ ॥
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा ।कुरुते भैरवं नादं तत्र किं मम हीयते ॥ २६ ॥
न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया ।घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥ २७ ॥
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् ।तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥ २८ ॥
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे ।तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय ॥ २९ ॥
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः ।सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥ ३० ॥
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् ।जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ॥ ३१ ॥
नृशंसः स मयाक्रम्य रथ एव निपातितः ।तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥ ३२ ॥
कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् ।भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ॥ ३३ ॥
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् ।छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ॥ ३४ ॥
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया ।निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥ ३५ ॥
अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन ।क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ॥ ३६ ॥
स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डव ।यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥ ३७ ॥
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः ।मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥ ३८ ॥
नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन ।शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ॥ ३९ ॥
« »