Click on words to see what they mean.

धृतराष्ट्र उवाच ।अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय ।ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ॥ १ ॥
मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् ।ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ॥ २ ॥
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय ।श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ ३ ॥
येन रामादवाप्येह धनुर्वेदं महात्मना ।प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ॥ ४ ॥
एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् ।इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन ॥ ५ ॥
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् ।तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥ ६ ॥
स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय ।शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः ॥ ७ ॥
रामस्यानुमतः शास्त्रे पुरंदरसमो युधि ।कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ॥ ८ ॥
महीधरसमो धृत्या तेजसाग्निसमो युवा ।समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ॥ ९ ॥
स रथी प्रथमो लोके दृढधन्वा जितक्लमः ।शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ॥ १० ॥
अस्यता येन संग्रामे धरण्यभिनिपीडिता ।यो न व्यथति संग्रामे वीरः सत्यपराक्रमः ॥ ११ ॥
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः ।महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ॥ १२ ॥
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ १३ ॥
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना ।यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ॥ १४ ॥
तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना ।श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ १५ ॥
संजय उवाच ।छद्मना निहतं श्रुत्वा पितरं पापकर्मणा ।बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ॥ १६ ॥
तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत ।अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ॥ १७ ॥
अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः ।उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ॥ १८ ॥
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः ।धर्मध्वजवता पापं कृतं तद्विदितं मम ।अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ॥ १९ ॥
युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ ।द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ॥ २० ॥
न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत् ।न स दुःखाय भवति तथा दृष्टो हि स द्विजः ॥ २१ ॥
गतः स वीरलोकाय पिता मम न संशयः ।न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ॥ २२ ॥
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् ।पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ॥ २३ ॥
कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः ।वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ॥ २४ ॥
तदिदं पार्षतेनेह महदाधर्मिकं कृतम् ।अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ॥ २५ ॥
तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् ।अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥ २६ ॥
यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा ।तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ॥ २७ ॥
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे ।धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ॥ २८ ॥
कर्मणा येन तेनेह मृदुना दारुणेन वा ।पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥ २९ ॥
यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः ।प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात् ॥ ३० ॥
पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा ।मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ॥ ३१ ॥
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् ।यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ॥ ३२ ॥
स तथाहं करिष्यामि यथा भरतसत्तम ।परलोकगतस्यापि गमिष्याम्यनृणः पितुः ॥ ३३ ॥
आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः ।पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ॥ ३४ ॥
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः ।मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ॥ ३५ ॥
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः ।अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ॥ ३६ ॥
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः ।अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ।प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ॥ ३७ ॥
कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे ।दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ॥ ३८ ॥
अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः ।आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ॥ ३९ ॥
किरन्हि शरजालानि सर्वतो भैरवस्वरम् ।शत्रून्निपातयिष्यामि महावात इव द्रुमान् ॥ ४० ॥
न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः ।न भीमसेनो न यमौ न च राजा युधिष्ठिरः ॥ ४१ ॥
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः ।यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ॥ ४२ ॥
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् ।उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते ॥ ४३ ॥
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ ।वव्रे पिता मे परममस्त्रं नारायणं ततः ॥ ४४ ॥
अथैनमब्रवीद्राजन्भगवान्देवसत्तमः ।भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ॥ ४५ ॥
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन ।न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ॥ ४६ ॥
न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो ।अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ॥ ४७ ॥
वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् ।प्रयाचनं च शत्रूणां गमनं शरणस्य च ॥ ४८ ॥
एते प्रशमने योगा महास्त्रस्य परंतप ।सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे ॥ ४९ ॥
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः ।त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ।अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि ॥ ५० ॥
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः ।एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना ॥ ५१ ॥
तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् ।विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ॥ ५२ ॥
यथा यथाहमिच्छेयं तथा भूत्वा शरा मम ।निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ॥ ५३ ॥
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः ।अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ।परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ॥ ५४ ॥
सोऽहं नारायणास्त्रेण महता शत्रुतापन ।शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥ ५५ ॥
मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः ।पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ॥ ५६ ॥
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी ।ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ॥ ५७ ॥
भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः ।तथा ननाद वसुधा खुरनेमिप्रपीडिता ।स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ॥ ५८ ॥
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् ।समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ॥ ५९ ॥
तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत ।प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ॥ ६० ॥
« »