Click on words to see what they mean.

संजय उवाच ।क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे ।रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ॥ १ ॥
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत ।छत्राणां चापविद्धानां चामराणां च संयुगे ॥ २ ॥
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः ।सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत् ॥ ३ ॥
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम ।चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥ ४ ॥
वर्तमाने तथा युद्धे घोरे देवासुरोपमे ।अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ।अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ॥ ५ ॥
एष वै पार्षतो वीरो भारद्वाजेन संगतः ।घटते च यथाशक्ति भारद्वाजस्य नाशने ॥ ६ ॥
यादृशानि हि रूपाणि दृश्यन्ते नो महारणे ।अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ।ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ॥ ७ ॥
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः ।अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ॥ ८ ॥
तान्समापततः सर्वान्भारद्वाजो महारथः ।अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ॥ ९ ॥
प्रयाते सत्यसंधे तु समकम्पत मेदिनी ।ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् ॥ १० ॥
पपात महती चोल्का आदित्यान्निर्गतेव ह ।दीपयन्तीव तापेन शंसन्तीव महद्भयम् ॥ ११ ॥
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष ।रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥ १२ ॥
हतौजा इव चाप्यासीद्भारद्वाजो महारथः ।ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ।सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥ १३ ॥
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः ।निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥ १४ ॥
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः ।दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ॥ १५ ॥
सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः ।क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ॥ १६ ॥
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी ।अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ॥ १७ ॥
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः ।अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥ १८ ॥
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् ।त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ॥ १९ ॥
स तथोक्तो महाबाहुः सर्वभारसहं नवम् ।अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥ २० ॥
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे ।विवारयिषुराचार्यं शरवर्षैरवाकिरत् ॥ २१ ॥
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ ।उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥ २२ ॥
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे ।निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥ २३ ॥
स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि ।रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः ॥ २४ ॥
धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् ।बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ॥ २५ ॥
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः ।मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥ २६ ॥
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् ।शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥ २७ ॥
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः ।स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥ २८ ॥
अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः ।तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥ २९ ॥
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् ।अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ॥ ३० ॥
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा ।स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥ ३१ ॥
स चाद्य पतितः शेते पृष्टेनावेदितस्तव ।धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ॥ ३२ ॥
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः ।सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ।कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ॥ ३३ ॥
संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः ।पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ॥ ३४ ॥
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च ।उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ।अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ॥ ३५ ॥
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः ।खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥ ३६ ॥
हाहाकृतानि भूतानि मानुषाणीतराणि च ।द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ॥ ३७ ॥
हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् ।द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ॥ ३८ ॥
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः ।दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ॥ ३९ ॥
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते ।एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ।समपद्यत चार्काभे भारद्वाजनिशाकरे ॥ ४० ॥
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत ।आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ।ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ॥ ४१ ॥
वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः ।योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥ ४२ ॥
अहं धनंजयः पार्थः कृपः शारद्वतो द्विजः ।वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः ॥ ४३ ॥
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः ।महिमानं महाराज योगयुक्तस्य गच्छतः ॥ ४४ ॥
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः ।नापश्यन्गच्छमानं हि तं सार्धमृषिपुंगवैः ।आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ॥ ४५ ॥
वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् ।धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ॥ ४६ ॥
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः ।किंचिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥ ४७ ॥
हर्षेण महता युक्तो भारद्वाजे निपातिते ।सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ॥ ४८ ॥
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः ।त्वत्कृते व्यचरत्संख्ये स तु षोडशवर्षवत् ॥ ४९ ॥
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः ।जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥ ५० ॥
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह ।उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ॥ ५१ ॥
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः ।धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥ ५२ ॥
शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः ।लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ।एवं तं निहतं संख्ये ददृशे सैनिको जनः ॥ ५३ ॥
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् ।तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ॥ ५४ ॥
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः ।पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ॥ ५५ ॥
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् ।अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ॥ ५६ ॥
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च ।विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ।अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥ ५७ ॥
हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः ।अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥ ५८ ॥
निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः ।तावका निहते द्रोणे गतासव इवाभवन् ॥ ५९ ॥
पराजयमथावाप्य परत्र च महद्भयम् ।उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ॥ ६० ॥
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः ।नाध्यगच्छंस्तदा राजन्कबन्धायुतसंकुले ॥ ६१ ॥
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः ।बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ ६२ ॥
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः ।वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥ ६३ ॥
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् ।भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ।सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥ ६४ ॥
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः ।बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ॥ ६५ ॥
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि ।क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥ ६६ ॥
पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते ।अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन् ॥ ६७ ॥
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः ।हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ॥ ६८ ॥
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः ।आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ॥ ६९ ॥
रजस्वला वेपमाना वीक्षमाणा दिशो दश ।अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ॥ ७० ॥
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव ।अशक्नुवन्नवस्थातुमपायात्तनयस्तव ॥ ७१ ॥
क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत ।आदित्येन च संतप्ता भृशं विमनसोऽभवन् ॥ ७२ ॥
भास्करस्येव पतनं समुद्रस्येव शोषणम् ।विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ॥ ७३ ॥
अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् ।त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ॥ ७४ ॥
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह ।हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ॥ ७५ ॥
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् ।परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ॥ ७६ ॥
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् ।मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ॥ ७७ ॥
हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः ।वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ॥ ७८ ॥
भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः ।कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ॥ ७९ ॥
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः ।उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ॥ ८० ॥
दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः ।दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ॥ ८१ ॥
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः ।दुर्योधनो महाराज प्रायात्तत्र महारथः ॥ ८२ ॥
गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः ।प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ॥ ८३ ॥
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः ।उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ॥ ८४ ॥
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ ।तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ॥ ८५ ॥
धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलंकृतान् ।अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ॥ ८६ ॥
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि ।प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ॥ ८७ ॥
हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः ।कथंचित्संकटान्मुक्तो मत्तद्विरदविक्रमः ॥ ८८ ॥
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् ।दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ॥ ८९ ॥
किमियं द्रवते सेना त्रस्तरूपेव भारत ।द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ॥ ९० ॥
त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप ।कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः ॥ ९१ ॥
अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा ।कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ॥ ९२ ॥
कस्मिन्निदं हते राजन्रथसिंहे बलं तव ।एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव ॥ ९३ ॥
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् ।घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ॥ ९४ ॥
भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे ।बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ॥ ९५ ॥
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् ।शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ॥ ९६ ॥
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः ।शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ॥ ९७ ॥
कृप उवाच ।वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् ।प्रावर्तयाम संग्रामं पाञ्चालैरेव केवलैः ॥ ९८ ॥
ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः ।अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ॥ ९९ ॥
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः ।अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ॥ १०० ॥
पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः ।संख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ॥ १०१ ॥
सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् ।द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे ॥ १०२ ॥
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः ।रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ १०३ ॥
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु ।अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ॥ १०४ ॥
तेषु किंचित्प्रभग्नेषु विमुखेषु सपत्नजित् ।दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ॥ १०५ ॥
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् ।मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ॥ १०६ ॥
ते दह्यमाना द्रोणेन सूर्येणेव विराजता ।दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ॥ १०७ ॥
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः ।जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ॥ १०८ ॥
नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः ।अपि वृत्रहणा संख्ये रथयूथपयूथपः ॥ १०९ ॥
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः ।यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ ११० ॥
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम ।हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ॥ १११ ॥
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनंजयः ।अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ॥ ११२ ॥
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव ।अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ॥ ११३ ॥
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत ।हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ॥ ११४ ॥
तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ।भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ॥ ११५ ॥
उपसृत्य तदा द्रोणमुच्चैरिदमभाषत ।यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ।पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः ॥ ११६ ॥
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् ।नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ॥ ११७ ॥
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ॥ ११८ ॥
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः ।दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ॥ ११९ ॥
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा ।पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ॥ १२० ॥
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् ।तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ॥ १२१ ॥
उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः ।जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ॥ १२२ ॥
तथापि वार्यमाणेन कौरवैरर्जुनेन च ।हत एव नृशंसेन पिता तव नरर्षभ ॥ १२३ ॥
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः ।वयं चापि निरुत्साहा हते पितरि तेऽनघ ॥ १२४ ॥
संजय उवाच ।तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे ।क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ॥ १२५ ॥
« »