Click on words to see what they mean.

अर्जुन उवाच ।कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन ।जरासंधप्रभृतयो घातिताः पृथिवीष्वराः ॥ १ ॥
वासुदेव उवाच ।जरासंधश्चेदिराजो नैषादिश्च महाबलः ।यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः ॥ २ ॥
सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् ।तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् ॥ ३ ॥
ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः ।धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव ॥ ४ ॥
सूतपुत्रो जरासंधश्चेदिराजो निषादजः ।सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥ ५ ॥
योगैरपि हता यैस्ते तान्मे शृणु धनंजय ।अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥ ६ ॥
एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् ।योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥ ७ ॥
जरासंधो हि रुषितो रौहिणेयप्रधर्षितः ।अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ॥ ८ ॥
सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् ।व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ॥ ९ ॥
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः ।प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥ १० ॥
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि ।दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥ ११ ॥
तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा ।संधयामास तं जातं जरासंधमरिंदमम् ॥ १२ ॥
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् ।तया स संधितो यस्माज्जरासंधस्ततः स्मृतः ॥ १३ ॥
सा तु भूमिगता पार्थ हता ससुतबान्धवा ।गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥ १४ ॥
विनाभूतः स गदया जरासंधो महामृधे ।निहतो भीमसेनेन पश्यतस्ते धनंजय ॥ १५ ॥
यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान् ।सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥ १६ ॥
त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः ।द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ १७ ॥
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः ।अस्यन्नेको वनचरो बभौ राम इवापरः ॥ १८ ॥
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः ।सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥ १९ ॥
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् ।दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥ २० ॥
त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि ।चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ॥ २१ ॥
स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः ।वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ॥ २२ ॥
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ।हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ।रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥ २३ ॥
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः ।हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥ २४ ॥
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे ।मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ ॥
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया ।एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ॥ २६ ॥
धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः ।व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ ॥
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव ।धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥ २८ ॥
ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा ।यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ ॥
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति ।उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० ॥
सुयोधनं चापि रणे हनिष्यति वृकोदरः ।तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ॥ ३१ ॥
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति ।विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ ॥
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव ।दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ ॥
« »