Click on words to see what they mean.

संजय उवाच ।तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे ।अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥ १ ॥
महत्या सेनया युक्तः सुयोधनमुपागमत् ।राक्षसानां विरूपाणां सहस्रैः परिवारितः ।नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥ २ ॥
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः ।किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ॥ ३ ॥
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् ।विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥ ४ ॥
स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः ।दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ॥ ५ ॥
विदितं ते महाराज यथा भीमेन राक्षसाः ।हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥ ६ ॥
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा ।किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥ ७ ॥
तमहं सगणं राजन्सवाजिरथकुञ्जरम् ।हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥ ८ ॥
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् ।हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह ।निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा ।प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥ १० ॥
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् ।न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥ ११ ॥
एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः ।अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ॥ १२ ॥
दीप्यमानेन वपुषा रथेनादित्यवर्चसा ।तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥ १३ ॥
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः ।ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ॥ १४ ॥
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः ।शतं युक्ता महाकाया मांसशोणितभोजनाः ॥ १५ ॥
तस्यापि रथनिर्घोषो महामेघरवोपमः ।तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ॥ १६ ॥
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः ।सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥ १७ ॥
तस्यापि गोमायुबडाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः ।स चापि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुलदीपितास्यः ॥ १८ ॥
दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखड्गः ।गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्ष्मा ॥ १९ ॥
रथेन तेनानलवर्चसा च विद्रावयन्पाण्डववाहिनीं ताम् ।रराज संख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे ॥ २० ॥
ते चापि सर्वे प्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्च ।हर्षान्विता युयुधुस्तत्र राजन्समन्ततः पाण्डवयोधवीराः ॥ २१ ॥
« »