Click on words to see what they mean.

संजय उवाच ।वर्तमाने तथा युद्धे घोररूपे भयावहे ।तमसा संवृते लोके रजसा च महीपते ।नापश्यन्त रणे योधाः परस्परमवस्थिताः ॥ १ ॥
अनुमानेन संज्ञाभिर्युद्धं तद्ववृते महत् ।नरनागाश्वमथनं परमं लोमहर्षणम् ॥ २ ॥
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः ।अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥ ३ ॥
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः ।तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ॥ ४ ॥
ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः ।अहन्यन्त महाराज धावमानाश्च संयुगे ॥ ५ ॥
महारथसहस्राणि जघ्नुरन्योन्यमाहवे ।अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥ ६ ॥
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत ।व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥ ७ ॥
धृतराष्ट्र उवाच ।तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् ।अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ॥ ८ ॥
कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः ।बभूव लोके तमसा तथा संजय संवृते ॥ ९ ॥
संजय उवाच ।ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥ १० ॥
द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः पार्श्वतः सौबलश्च ।स्वयं तु सर्वाणि बलानि राजन्राजाभ्ययाद्गोपयन्वै निशायाम् ॥ ११ ॥
उवाच सर्वांश्च पदातिसंघान्दुर्योधनः पार्थिव सान्त्वपूर्वम् ।उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥ १२ ॥
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ।सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् ॥ १३ ॥
महाधनैराभरणैश्च दिव्यैः शस्त्रैः प्रदीप्तैरभिसंपतद्भिः ।क्षणेन सर्वे विहिताः प्रदीपा व्यदीपयंश्च ध्वजिनीं तदाशु ॥ १४ ॥
सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः ।प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥ १५ ॥
प्रकाशितायां तु तथा ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्समन्तात् ।रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली ॥ १६ ॥
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरावरेषु ।पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र ततो बभूवुः ॥ १७ ॥
गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः ।प्रतिप्रभा रश्मिभिराजमीढ पुनः पुनः संजनयन्ति दीप्ताः ॥ १८ ॥
छत्राणि बालव्यजनानुषङ्गा दीप्ता महोल्काश्च तथैव राजन् ।व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥ १९ ॥
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् ।प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव ॥ २० ॥
पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुद्रुहाणि ।दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥ २१ ॥
प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन ।वक्त्राण्यशोभन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥ २२ ॥
महावने दाव इव प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् ।तथा तवासीद्ध्वजिनी प्रदीप्ता महाभये भारत भीमरूपा ॥ २३ ॥
तत्संप्रदीप्तं बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव ।सर्वेषु सैन्येषु पदातिसंघानचोदयंस्तेऽथ चक्रुः प्रदीपान् ॥ २४ ॥
गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः ।द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥ २५ ॥
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च ।मध्ये तथान्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥ २६ ॥
सर्वेषु सैन्येषु पदातिसंघा व्यामिश्रिता हस्तिरथाश्ववृन्दैः ।मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥ २७ ॥
तेन प्रदीप्तेन तथा प्रदीप्तं बलं तदासीद्बलवद्बलेन ।भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभितप्तः ॥ २८ ॥
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः ।तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥ २९ ॥
तेन प्रकाशेन दिवंगमेन संबोधिता देवगणाश्च राजन् ।गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः ॥ ३० ॥
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च ।हतैश्च वीरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव ॥ ३१ ॥
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधाहतविद्रुताश्वम् ।महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ॥ ३२ ॥
तच्छक्तिसंघाकुलचण्डवातं महारथाभ्रं रथवाजिघोषम् ।शस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं नरदेवयुद्धम् ॥ ३३ ॥
तस्मिन्महाग्निप्रतिमो महात्मा संतापयन्पाण्डवान्विप्रमुख्यः ।गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र ॥ ३४ ॥
« »