Click on words to see what they mean.

संजय उवाच ।सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः ।अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ।अमन्यतार्जुनसमो योधो भुवि न विद्यते ॥ १ ॥
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च ।क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ॥ २ ॥
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् ।अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत् ॥ ३ ॥
सर्वथा हतमेवैतत्कौरवाणां महद्बलम् ।न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ॥ ४ ॥
यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः ।स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः ॥ ५ ॥
परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् ।स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः ॥ ६ ॥
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् ।तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥ ७ ॥
एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् ।आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥ ८ ॥
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् ।परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥ ९ ॥
दुर्योधन उवाच ।पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् ।कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥ १० ॥
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः ।पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ॥ ११ ॥
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना ।अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ १२ ॥
अस्मद्विजयकामानां सुहृदामुपकारिणाम् ।गन्तास्मि कथमानृण्यं गतानां यमसादनम् ॥ १३ ॥
ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः ।ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥ १४ ॥
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् ।नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ॥ १५ ॥
मम लुब्धस्य पापस्य तथा धर्मापचायिनः ।व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥ १६ ॥
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः ।विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥ १७ ॥
सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् ।शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥ १८ ॥
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् ।किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ॥ १९ ॥
जलसंधं महेष्वासं पश्य सात्यकिना हतम् ।मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥ २० ॥
काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च ।अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥ २१ ॥
व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः ।यतमानाः परं शक्त्या विजेतुमहितान्मम ॥ २२ ॥
तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप ।तर्पयिष्यामि तानेव जलेन यमुनामनु ॥ २३ ॥
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर ।इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥ २४ ॥
निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह ।शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ॥ २५ ॥
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः ।श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥ २६ ॥
स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे ।भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये ॥ २७ ॥
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः ।कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम् ॥ २८ ॥
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः ।मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥ २९ ॥
तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः ।मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ॥ ३० ॥
हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ३१ ॥
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः ।हता मदर्थं संग्रामे युध्यमानाः किरीटिना ॥ ३२ ॥
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् ।आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥ ३३ ॥
« »