Click on words to see what they mean.

संजय उवाच ।तमुद्यतं महाबाहुं दुःशासनरथं प्रति ।त्वरितं त्वरणीयेषु धनंजयहितैषिणम् ॥ १ ॥
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः ।सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ॥ २ ॥
अथैनं रथवंशेन सर्वतः संनिवार्य ते ।अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ॥ ३ ॥
अजयद्राजपुत्रांस्तान्यतमानान्महारणे ।एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥ ४ ॥
संप्राप्य भारतीमध्यं तलघोषसमाकुलम् ।असिशक्तिगदापूर्णमप्लवं सलिलं यथा ॥ ५ ॥
तत्राद्भुतमपश्याम शैनेयचरितं रणे ।प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ॥ ६ ॥
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा ।नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥ ७ ॥
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः ।त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति ॥ ८ ॥
तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन् ।नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ॥ ९ ॥
तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः ।ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥ १० ॥
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् ।अथ पार्थं महाबाहुर्धनंजयमुपासदत् ॥ ११ ॥
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् ।तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥ १२ ॥
तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् ।असावायाति शैनेयस्तव पार्थ पदानुगः ॥ १३ ॥
एष शिष्यः सखा चैव तव सत्यपराक्रमः ।सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥ १४ ॥
एष कौरवयोधानां कृत्वा घोरमुपद्रवम् ।तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ॥ १५ ॥
एष द्रोणं तथा भोजं कृतवर्माणमेव च ।कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥ १६ ॥
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् ।शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥ १७ ॥
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः ।तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥ १८ ॥
बहूनेकरथेनाजौ योधयित्वा महारथान् ।आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ॥ १९ ॥
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् ।प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ॥ २० ॥
यस्य नास्ति समो योधः कौरवेषु कथंचन ।सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ॥ २१ ॥
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव ।निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ॥ २२ ॥
एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः ।आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥ २३ ॥
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे ।निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः ॥ २४ ॥
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् ।तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः ॥ २५ ॥
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् ।न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥ २६ ॥
न हि जानामि वृत्तान्तं धर्मराजस्य केशव ।सात्वतेन विहीनः स यदि जीवति वा न वा ॥ २७ ॥
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः ।तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥ २८ ॥
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः ।प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ॥ २९ ॥
सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः ।ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥ ३० ॥
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम् ॥ ३१ ॥
परिश्रान्ता हयाश्चास्य हययन्ता च माधव ।न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ॥ ३२ ॥
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे ।कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः ।गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः ॥ ३३ ॥
अपि कौरवमुख्येन कृतास्त्रेण महात्मना ।समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ॥ ३४ ॥
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव ।आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् ॥ ३५ ॥
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् ।नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥ ३६ ॥
« »