Click on words to see what they mean.

संजय उवाच ।ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः ।मुमोच शरवर्षाणि चित्राणि च बहूनि च ॥ १ ॥
वध्यमानो महाराज सूतपुत्रेण पाण्डवः ।न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥ २ ॥
स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ॥ ३ ॥
स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि ।तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥ ४ ॥
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे ।आजघान भृशं भीमः स्मयन्निव महाबलः ॥ ५ ॥
पुनरस्य त्वरन्भीमो नाराचान्दश भारत ।रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ॥ ६ ॥
ते ललाटं समासाद्य सूतपुत्रस्य मारिष ।विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥ ७ ॥
ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत ।नीलोत्पलमयीं मालां धारयन्स पुरा यथा ॥ ८ ॥
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना ।वेगं चक्रे महावेगो भीमसेनवधं प्रति ॥ ९ ॥
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् ।अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥ १० ॥
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ।समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ॥ ११ ॥
ततः कर्णो महाराज पाण्डवं निशितैः शरैः ।आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः ॥ १२ ॥
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे ।तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ॥ १३ ॥
शरजालैश्च विविधैश्छादयामासतुर्मृधे ।अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ॥ १४ ॥
ततो भीमो महाबाहू राधेयस्य महात्मनः ।क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ॥ १५ ॥
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः ।अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ॥ १६ ॥
दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् ।सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥ १७ ॥
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः ।सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥ १८ ॥
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् ।भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा ॥ १९ ॥
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत ।मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ २० ॥
मरीचिविकचस्येव राजन्भानुमतो वपुः ।आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ॥ २१ ॥
कराभ्यामाददानस्य संदधानस्य चाशुगान् ।विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ॥ २२ ॥
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् ।कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ॥ २३ ॥
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः ।प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ॥ २४ ॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥ २५ ॥
शरासनादाधिरथेः प्रभवन्तः स्म सायकाः ।श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ॥ २६ ॥
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् ।महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥ २७ ॥
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः ।अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ॥ २८ ॥
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः ।शलभानामिव व्राताः शराः कर्णसमीरिताः ॥ २९ ॥
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः ।एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ॥ ३० ॥
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥ ३१ ॥
तत्र भारत भीमस्य बलवीर्यपराक्रमम् ।व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ॥ ३२ ॥
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् ।अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥ ३३ ॥
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते ।आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ।तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥ ३४ ॥
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः ।गगने रचिता माला काञ्चनीव व्यराजत ॥ ३५ ॥
ततो व्योम्नि विषक्तानि शरजालानि भागशः ।आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥ ३६ ॥
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः ।अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ।तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥ ३७ ॥
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः ।उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥ ३८ ॥
तयोर्विसृजतोस्तत्र शरजालानि मारिष ।वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥ ३९ ॥
तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् ।सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥ ४० ॥
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ।विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥ ४१ ॥
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ।अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ॥ ४२ ॥
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् ।युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ॥ ४३ ॥
तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः ।रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ॥ ४४ ॥
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् ।सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ॥ ४५ ॥
उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः ।ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् ॥ ४६ ॥
स विधन्वा महाराज रथशक्तिं परामृशत् ।तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥ ४७ ॥
तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् ।आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥ ४८ ॥
सापतद्दशधा राजन्निकृत्ता कर्णसायकैः ।अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥ ४९ ॥
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् ।खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ।तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ॥ ५० ॥
स विचर्मा महाराज विरथः क्रोधमूर्छितः ।असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥ ५१ ॥
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः ।अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ॥ ५२ ॥
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् ।शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥ ५३ ॥
स भीमसेनः कुपितो बलवान्सत्यविक्रमः ।विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ॥ ५४ ॥
तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः ।लयमास्थाय राधेयो भीमसेनमवञ्चयत् ॥ ५५ ॥
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् ।ध्वजमस्य समासाद्य तस्थौ स धरणीतले ॥ ५६ ॥
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् ।यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ॥ ५७ ॥
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥ ५८ ॥
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् ।संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम् ॥ ५९ ॥
तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ ।जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ॥ ६० ॥
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।अमृष्यमाणयोः संख्ये देवदानवयोरिव ॥ ६१ ॥
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः ।दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ।रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥ ६२ ॥
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च ।पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ॥ ६३ ॥
व्यवस्थानमथाकाङ्क्षन्धनंजयशरैर्हतम् ।उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः ॥ ६४ ॥
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ।हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ॥ ६५ ॥
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले ।तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ॥ ६६ ॥
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः ।व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ॥ ६७ ॥
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् ।उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ॥ ६८ ॥
पुनः पुनस्तूबरक मूढ औदरिकेति च ।अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर ॥ ६९ ॥
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव ।तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन ॥ ७० ॥
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते ।वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥ ७१ ॥
फलमूलाशने युक्तस्त्वं तथातिथिभोजने ।न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥ ७२ ॥
पुष्पमूलफलाहारो व्रतेषु नियमेषु च ।उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥ ७३ ॥
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर ।न त्वं युद्धोचितस्तात वनवासरतिर्भव ॥ ७४ ॥
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् ।योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥ ७५ ॥
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते ।पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ॥ ७६ ॥
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः ।प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥ ७७ ॥
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः ।मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥ ७८ ॥
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे ।गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥ ७९ ॥
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत ।प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥ ८० ॥
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः ।प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥ ८१ ॥
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः ।गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥ ८२ ॥
स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः ।भीमसेनादपासेधत्सूतपुत्रं धनंजयः ॥ ८३ ॥
स छिन्नधन्वा भीमेन धनंजयशराहतः ।कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥ ८४ ॥
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः ।अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम् ॥ ८५ ॥
ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः ।नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥ ८६ ॥
स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् ।नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥ ८७ ॥
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा ।धनंजयभयात्कर्णमुज्जिहीर्षुर्महारथः ॥ ८८ ॥
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः ।शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ॥ ८९ ॥
स तु मत्तगजाकीर्णमनीकं रथसंकुलम् ।तूर्णमभ्याविशद्द्रौणिर्धनंजयशरार्दितः ॥ ९० ॥
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे ।शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥ ९१ ॥
धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् ।नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम् ॥ ९२ ॥
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् ।कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥ ९३ ॥
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् ।पाकशासनिरायस्तः पार्थः संनिजघान ह ॥ ९४ ॥
« »