Click on words to see what they mean.

संजय उवाच ।तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते ।सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ।त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥ १ ॥
स रथस्तव पुत्रस्य त्वरया परया युतः ।तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥ २ ॥
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः ।अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥ ३ ॥
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ।संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ।व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥ ४ ॥
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ।कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥ ५ ॥
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् ।निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ॥ ६ ॥
तथैव भीमसेनेन लोकः संवदते भृशम् ।कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः ॥ ७ ॥
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे ।यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥ ८ ॥
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् ।यद्गतं गतमेवेह शेषं चिन्तय मानद ॥ ९ ॥
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् ।तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥ १० ॥
द्रोण उवाच ।चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु ।त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ।यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥ ११ ॥
तद्गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ ।सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ॥ १२ ॥
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ।स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात् ॥ १३ ॥
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ ।संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥ १४ ॥
न सभायां जयो वृत्तो नापि तत्र पराजयः ।इह नो ग्लहमानानामद्य तात जयाजयौ ॥ १५ ॥
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि ।अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः ॥ १६ ॥
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः ।सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥ १७ ॥
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः ।सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥ १८ ॥
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः ।सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ।तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥ १९ ॥
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् ।तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥ २० ॥
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् ।निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥ २१ ॥
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् ।उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥ २२ ॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥ २३ ॥
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा ।प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥ २४ ॥
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् ।त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥ २५ ॥
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ ।महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥ २६ ॥
युधामन्युस्तु संक्रुद्धः शरांस्त्रिंशतमायसान् ।व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥ २७ ॥
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः ।जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥ २८ ॥
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे ।आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥ २९ ॥
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः ।बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥ ३० ॥
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा ।युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ॥ ३१ ॥
हताश्वसूतात्स रथादवप्लुत्य महारथः ।गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥ ३२ ॥
तमापतन्तं संप्रेक्ष्य क्रुद्धं परपुरंजयम् ।अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥ ३३ ॥
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी ।गदया पोथयामास साश्वसूतध्वजं रणे ॥ ३४ ॥
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः ।मद्रराजरथं तूर्णमारुरोह परंतपः ॥ ३५ ॥
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ ।रथमन्यं समारुह्य धनंजयमभीयतुः ॥ ३६ ॥
« »