Click on words to see what they mean.

संजय उवाच ।मध्याह्ने तु महाराज संग्रामः समपद्यत ।लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ १ ॥
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥ २ ॥
संममर्द च तत्सैन्यं पिता देवव्रतस्तव ।धान्यानामिव लूनानां प्रकरं गोगणा इव ॥ ३ ॥
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा ।भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ ४ ॥
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः ।द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ ५ ॥
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ ६ ॥
शिखण्डी तं च विव्याध भरतानां पितामहम् ।स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ ७ ॥
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् ।पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ८ ॥
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः ।शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ ९ ॥
सोऽतिविद्धो महाराज भीष्मः संख्ये महात्मभिः ।वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ १० ॥
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥ ११ ॥
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ १२ ॥
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ १३ ॥
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया ।रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखान्रणे ॥ १४ ॥
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ १५ ॥
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ १६ ॥
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् ।तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ १७ ॥
अनयन्परलोकाय शरैः संनतपर्वभिः ।अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ॥ १८ ॥
रथाश्च रथिभिर्हीना हतसारथयस्तथा ।विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ १९ ॥
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे ।वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥ २० ॥
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः ।कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥ २१ ॥
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि ।ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥ २२ ॥
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते ।विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ २३ ॥
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः ।मृद्नन्तः स्वान्यनीकानि संपेतुः सर्वशब्दगाः ॥ २४ ॥
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष ।कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ॥ २५ ॥
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश ।नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ॥ २६ ॥
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते ।प्रधावन्तोऽन्वपश्याम तव तेषां च संकुले ॥ २७ ॥
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् ।वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ २८ ॥
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः ।द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ २९ ॥
गजो गजं समासाद्य द्रवमाणं महारणे ।ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ॥ ३० ॥
तथैव च रथान्राजन्संममर्द रणे गजः ।रथश्चैव समासाद्य पदातिं तुरगं तथा ॥ ३१ ॥
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे ।एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ॥ ३२ ॥
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये ।प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ ३३ ॥
अस्थिसंचयसंघाटा केशशैवलशाद्वला ।रथह्रदा शरावर्ता हयमीना दुरासदा ॥ ३४ ॥
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ॥ ३५ ॥
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।क्रव्यादसंघसंकीर्णा यमराष्ट्रविवर्धिनी ॥ ३६ ॥
तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः ।प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ॥ ३७ ॥
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् ।यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ ३८ ॥
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् ।दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ॥ ३९ ॥
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः ।कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ ४० ॥
एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत ।पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ ४१ ॥
ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः ।आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ ४२ ॥
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत ।युध्यध्वमनहंकाराः किं चिरं कुरुथेति च ॥ ४३ ॥
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ ४४ ॥
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः ।वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ॥ ४५ ॥
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ॥ ४६ ॥
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः ।दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ४७ ॥
« »