Click on words to see what they mean.

संजय उवाच ।ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ १ ॥
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः ।स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥ २ ॥
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना ।धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ॥ ३ ॥
अनीकं दक्षिणं राजन्युयुधानेन पालितम् ।श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ ४ ॥
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् ।युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये ॥ ५ ॥
समुच्छ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति ।प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् ॥ ६ ॥
पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव ।जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः ॥ ७ ॥
ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् ।कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेभ्यः ॥ ८ ॥
सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः ।रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥ ९ ॥
तमास्थितः केशवसंगृहीतं कपिध्वजं गाण्डिवबाणहस्तः ।धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् ॥ १० ॥
उद्वर्तयिष्यंस्तव पुत्रसेनामतीव रौद्रं स बिभर्ति रूपम् ।अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् ॥ ११ ॥
स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता ।तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् ॥ १२ ॥
समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः ।वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः ॥ १३ ॥
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् ।अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ १४ ॥
वासुदेव उवाच ।य एष गोप्ता प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च ।स एष भीष्मः कुरुवंशकेतुर्येनाहृतास्त्रिंशतो वाजिमेधाः ॥ १५ ॥
एतान्यनीकानि महानुभावं गूहन्ति मेघा इव घर्मरश्मिम् ।एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण ॥ १६ ॥
धृतराष्ट्र उवाच ।केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय ।उदग्रमनसः केऽत्र के वा दीना विचेतसः ॥ १७ ॥
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने ।मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय ॥ १८ ॥
कस्य सेनासमुदये गन्धमाल्यसमुद्भवः ।वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ॥ १९ ॥
संजय उवाच ।उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा ।स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ॥ २० ॥
संहतानामनीकानां व्यूढानां भरतर्षभ ।संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ॥ २१ ॥
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः ।कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ २२ ॥
« »