Click on words to see what they mean.

संजय उवाच ।त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥ १ ॥
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ २ ॥
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ ३ ॥
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥ ४ ॥
हयानां च गजानां च शूराणां चामितौजसाम् ।प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ ५ ॥
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ।दिष्टमेतत्पुरा नूनमेवंभावि नराधिप ॥ ६ ॥
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते ।यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥ ७ ॥
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च ।परचित्तस्य विज्ञानमतीतानागतस्य च ॥ ८ ॥
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा ।शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ ९ ॥
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् ।भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥ १० ॥
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ ११ ॥
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ १२ ॥
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः ।पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ १३ ॥
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् ।हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ १४ ॥
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥ १५ ॥
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः ।शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ १६ ॥
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः ।सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥ १७ ॥
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ १८ ॥
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥ १९ ॥
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ २० ॥
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् ।क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥ २१ ॥
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत ।हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥ २२ ॥
गजानां बृंहतां चैव योधानां चाभिगर्जताम् ।क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ २३ ॥
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः ।सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ।तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥ २४ ॥
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः ।विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥ २५ ॥
रथानीकान्यदृश्यन्त नगराणीव भूरिशः ।अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥ २६ ॥
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः ।योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥ २७ ॥
गजा रथाः पदाताश्च तुरगाश्च विशां पते ।व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥ २८ ॥
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः ।स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥ २९ ॥
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः ।अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥ ३० ॥
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥ ३१ ॥
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः ।ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥ ३२ ॥
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः ।विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥ ३३ ॥
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः ।बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥ ३४ ॥
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः ।अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥ ३५ ॥
एते चान्ये च बहवो दुर्योधनवशानुगाः ।राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ॥ ३६ ॥
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः ।बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥ ३७ ॥
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः ।समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥ ३८ ॥
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः ।अग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः ॥ ३९ ॥
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् ।अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ ४० ॥
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् ।श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ ४१ ॥
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः ।सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥ ४२ ॥
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ।धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥ ४३ ॥
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत ।पाण्डवानां तथा सप्त महापुरुषपालिताः ॥ ४४ ॥
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ।युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥ ४५ ॥
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः ।अनीकानां समेतानां समवायस्तथाविधः ॥ ४६ ॥
« »