Click on words to see what they mean.

संजय उवाच ।ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।तूष्णींभूते महाराज भीष्मे शंतनुनन्दने ॥ १ ॥
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।ईषदागतसंत्रासः त्वरयोपजगाम ह ॥ २ ॥
स ददर्श महात्मानं शरतल्पगतं तदा ।जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् ॥ ३ ॥
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः ।अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ ४ ॥
राधेयोऽहं कुरुश्रेष्ठ नित्यं चाक्षिगतस्तव ।द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ ५ ॥
तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः ।शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ ६ ॥
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना ॥ ७ ॥
एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह ।यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् ॥ ८ ॥
कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम ।कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः ॥ ९ ॥
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते ।तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ॥ १० ॥
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ।येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन ॥ ११ ॥
जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव ।ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ॥ १२ ॥
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम ।कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ॥ १३ ॥
इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा ।सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ १४ ॥
कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता ।तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ १५ ॥
तथा च बलवान्राजा जरासंधो दुरासदः ।समरे समरश्लाघी त्वया न सदृशोऽभवत् ॥ १६ ॥
ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः ।देवगर्भोऽजितः संख्ये मनुष्यैरधिको भुवि ॥ १७ ॥
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ १८ ॥
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन ।संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ १९ ॥
मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥ २० ॥
कर्ण उवाच ।जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः ।यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः ॥ २१ ॥
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः ।भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ २२ ॥
वसु चैव शरीरं च यदुदारं तथा यशः ।सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् ॥ २३ ॥
अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् ।दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ २४ ॥
पृथिवीक्षयशंसीनि निमित्तानि पितामह ।भवद्भिरुपलब्धानि कथितानि च संसदि ॥ २५ ॥
पाण्डवा वासुदेवश्च विदिता मम सर्वशः ।अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ॥ २६ ॥
अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा ।अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ २७ ॥
दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा ।यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि ॥ २८ ॥
भीष्म उवाच ।न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् ।अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ २९ ॥
विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि ।यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ ३० ॥
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।क्षत्रधर्मजिताँल्लोकान्संप्राप्स्यसि न संशयः ॥ ३१ ॥
युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः ।धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३२ ॥
प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया ।न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ ३३ ॥
संजय उवाच ।एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च ।राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥ ३४ ॥
« »