Click on words to see what they mean.

संजय उवाच ।दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् ।यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ १ ॥
दुर्योधनो महाराज दुःशासनमभाषत ।एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ॥ २ ॥
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ ३ ॥
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ ४ ॥
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ॥ ५ ॥
स भवान्सर्वसैन्येन परिवार्य पितामहम् ।समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ॥ ६ ॥
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव ।परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ ७ ॥
ततः शतसहस्रेण हयानां सुबलात्मजः ।विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥ ८ ॥
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ ९ ॥
नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः ॥ १० ॥
ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।अयुतं प्रेषयामास पाण्डवानां निवारणे ॥ ११ ॥
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे ।खुराहता धरा राजंश्चकम्पे च ननाद च ॥ १२ ॥
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा ।महावंशवनस्येव दह्यमानस्य पर्वते ॥ १३ ॥
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः ।दिवाकरपथं प्राप्य छादयामास भास्करम् ॥ १४ ॥
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् ।निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ।हेषतां चैव शब्देन न प्राज्ञायत किंचन ॥ १५ ॥
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ १६ ॥
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः ।पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ १७ ॥
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः ।न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ॥ १८ ॥
ते निपेतुर्महाराज निहता दृढधन्विभिः ।नागैरिव महानागा यथा स्युर्गिरिगह्वरे ॥ १९ ॥
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः ।न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ २० ॥
अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ ।अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ॥ २१ ॥
ससादिनो हया राजंस्तत्र तत्र निषूदिताः ।पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ॥ २२ ॥
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः ।यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ॥ २३ ॥
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे ।दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ २४ ॥
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् ।अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ॥ २५ ॥
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् ।पश्यतां नो महाबाहो सेनां द्रावयते बली ॥ २६ ॥
तं वारय महाबाहो वेलेव मकरालयम् ।त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ २७ ॥
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् ।प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ २८ ॥
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।महौघवेगं समरे वारयामास पाण्डवः ॥ २९ ॥
मद्रराजं च समरे धर्मराजो महारथः ।दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ॥ ३० ॥
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ।माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ॥ ३१ ॥
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे ।मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ।अभ्यद्रवत संग्रामे युधिष्ठिरममित्रजित् ॥ ३२ ॥
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् ।अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ३३ ॥
« »