Click on words to see what they mean.

नारद उवाच ।अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् ।विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥ १ ॥
वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् ।सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥ २ ॥
सुरूपपक्षिराजेन सुबलेन च मातले ।वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः ॥ ३ ॥
पक्षिराजाभिजात्यानां सहस्राणि शतानि च ।कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥ ४ ॥
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ।सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥ ५ ॥
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः ।ज्ञातिसंक्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै ॥ ६ ॥
नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु ।मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥ ७ ॥
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ।हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा ॥ ८ ॥
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः ।अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली ॥ ९ ॥
काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः ।वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा ॥ १० ॥
त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा ।दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः ॥ ११ ॥
सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः ।मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥ १२ ॥
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः ।विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा ॥ १३ ॥
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च ।मलयो मातरिश्वा च निशाकरदिवाकरौ ॥ १४ ॥
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः ।प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते ॥ १५ ॥
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले ।तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे ॥ १६ ॥
« »