Click on words to see what they mean.

वैशंपायन उवाच ।तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु ।वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥ १ ॥
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् ।धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥ २ ॥
कुरूणां पाण्डवानां च शमः स्यादिति भारत ।अप्रयत्नेन वीराणामेतद्यतितुमागतः ॥ ३ ॥
राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः ।विदितं ह्येव ते सर्वं वेदितव्यमरिंदम ॥ ४ ॥
इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव ।श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः ॥ ५ ॥
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत ।तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥ ६ ॥
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति ।त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् ॥ ७ ॥
त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम ।मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥ ८ ॥
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः ।धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥ ९ ॥
अशिष्टा गतमर्यादा लोभेन हृतचेतसः ।स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ ॥ १० ॥
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥ ११ ॥
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत ।न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥ १२ ॥
त्वय्यधीनः शमो राजन्मयि चैव विशां पते ।पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥ १३ ॥
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।हितं बलवदप्येषां तिष्ठतां तव शासने ॥ १४ ॥
तव चैव हितं राजन्पाण्डवानामथो हितम् ।शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् ॥ १५ ॥
स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते ।सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर ॥ १६ ॥
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः ।न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥ १७ ॥
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः ॥ १८ ॥
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः ।अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ १९ ॥
सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः ।युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥ २० ॥
सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।को नु तान्विपरीतात्मा युध्येत भरतर्षभ ॥ २१ ॥
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् ।प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥ २२ ॥
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।श्रेयांसश्चैव राजानः संधास्यन्ते परंतप ॥ २३ ॥
स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा ।सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ॥ २४ ॥
एतानेव पुरोधाय सत्कृत्य च यथा पुरा ।अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥ २५ ॥
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥ २६ ॥
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परंतप ।यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥ २७ ॥
संयुगे वै महाराज दृश्यते सुमहान्क्षयः ।क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥ २८ ॥
पाण्डवैर्निहतैः संख्ये पुत्रैर्वापि महाबलैः ।यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥ २९ ॥
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः ।पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥ ३० ॥
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे ।क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् ॥ ३१ ॥
समवेताः पृथिव्यां हि राजानो राजसत्तम ।अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥ ३२ ॥
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः ।त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन ॥ ३३ ॥
शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः ।अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ॥ ३४ ॥
शिवेनेमे भूमिपालाः समागम्य परस्परम् ।सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥ ३५ ॥
सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ ।अमर्षांश्च निराकृत्य वैराणि च परंतप ॥ ३६ ॥
हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये ।तदेव ते भवत्वद्य शश्वच्च भरतर्षभ ॥ ३७ ॥
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥ ३८ ॥
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः ।मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥ ३९ ॥
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च ।भवतः शासनाद्दुःखमनुभूतं सहानुगैः ॥ ४० ॥
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः ।त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् ॥ ४१ ॥
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः ।नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥ ४२ ॥
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ ।नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि ॥ ४३ ॥
त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि ।गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ॥ ४४ ॥
स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् ।गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥ ४५ ॥
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः ।संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि ॥ ४६ ॥
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ ।धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ॥ ४७ ॥
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ४८ ॥
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते ।न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।धर्म एतानारुजति यथा नद्यनुकूलजान् ॥ ४९ ॥
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ ॥ ५० ॥
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर ।ब्रुवन्तु वा महीपालाः सभायां ये समासते ।धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ॥ ५१ ॥
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ ।प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ॥ ५२ ॥
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ।ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परंतप ॥ ५३ ॥
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा ।सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥ ५४ ॥
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ।इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥ ५५ ॥
स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् ।त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥ ५६ ॥
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता ।राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥ ५७ ॥
स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभागताम् ।क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ॥ ५८ ॥
अहं तु तव तेषां च श्रेय इच्छामि भारत ।धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥ ५९ ॥
अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः ।लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते ॥ ६० ॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः ।यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परंतप ॥ ६१ ॥
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् ।न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥ ६२ ॥
« »