Click on words to see what they mean.

विदुर उवाच ।राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः ।संभावितश्च लोकस्य संमतश्चासि भारत ॥ १ ॥
यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः ।शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥ २ ॥
लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे ।धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः ॥ ३ ॥
सदैव भावितो लोको गुणौघैस्तव पार्थिव ।गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥ ४ ॥
आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः ।राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् ॥ ५ ॥
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु ।एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥ ६ ॥
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् ।एतदिच्छसि कृष्णाय सत्येनात्मानमालभे ॥ ७ ॥
मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण ।जानामि ते मतं राजन्गूढं बाह्येन कर्मणा ॥ ८ ॥
पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप ।न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति ॥ ९ ॥
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि ॥ १० ॥
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया ।अन्यो धनंजयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥ ११ ॥
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् ।अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनंजयम् ॥ १२ ॥
अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् ।अन्यत्कुशलसंप्रश्नान्नैषिष्यति जनार्दनः ॥ १३ ॥
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः ॥ १४ ॥
आशंसमानः कल्याणं कुरूनभ्येति केशवः ।येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥ १५ ॥
शममिच्छति दाशार्हस्तव दुर्योधनस्य च ।पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥ १६ ॥
पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे ।वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥ १७ ॥
« »