Click on words to see what they mean.

वैशंपायन उवाच ।एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव ।अभूतपूर्वं भीमस्य मार्दवोपगतं वचः ॥ १ ॥
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके ।मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥ २ ॥
संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् ।उवाच भीममासीनं कृपयाभिपरिप्लुतम् ॥ ३ ॥
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि ।वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ॥ ४ ॥
न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप ।घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥ ५ ॥
निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना ।अप्रशान्तमना भीम सधूम इव पावकः ॥ ६ ॥
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः ।अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥ ७ ॥
आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव ।निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥ ८ ॥
नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव ।नान्यं निशि दिवा वापि कदाचिदभिनन्दसि ॥ ९ ॥
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव ।जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ॥ १० ॥
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव ।अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥ ११ ॥
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् ।यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥ १२ ॥
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् ॥ १३ ॥
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् ।तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप ॥ १४ ॥
अहो युद्धप्रतीपानि युद्धकाल उपस्थिते ।पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति ॥ १५ ॥
अहो पार्थ निमित्तानि विपरीतानि पश्यसि ।स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥ १६ ॥
अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि ।कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥ १७ ॥
उद्वेपते ते हृदयं मनस्ते प्रविषीदति ।ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥ १८ ॥
अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् ।वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥ १९ ॥
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी ।मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ॥ २० ॥
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् ।यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥ २१ ॥
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत ।उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥ २२ ॥
न चैतदनुरूपं ते यत्ते ग्लानिररिंदम ।यदोजसा न लभते क्षत्रियो न तदश्नुते ॥ २३ ॥
« »