Click on words to see what they mean.

भीमसेन उवाच ।यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन ।तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः ॥ १ ॥
अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः ।नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः ॥ २ ॥
प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः ।ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥ ३ ॥
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥ ४ ॥
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् ।तादृशेन शमं कृष्ण मन्ये परमदुष्करम् ॥ ५ ॥
सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः ।प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ॥ ६ ॥
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः ॥ ७ ॥
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥ ८ ॥
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् ।इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥ ९ ॥
दुर्योधनस्य क्रोधेन भारता मधुसूदन ।धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥ १० ॥
अष्टादशेमे राजानः प्रख्याता मधुसूदन ।ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ॥ ११ ॥
असुराणां समृद्धानां ज्वलतामिव तेजसा ।पर्यायकाले धर्मस्य प्राप्ते बलिरजायत ॥ १२ ॥
हैहयानामुदावर्तो नीपानां जनमेजयः ।बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ॥ १३ ॥
अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः ।अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥ १४ ॥
हयग्रीवो विदेहानां वरप्रश्च महौजसाम् ।बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः ॥ १५ ॥
सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः ।धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः ॥ १६ ॥
शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः ॥ १७ ॥
अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः ।दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥ १८ ॥
तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम् ।कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् ॥ १९ ॥
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः ।नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् ॥ २० ॥
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह ।वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥ २१ ॥
वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः ।भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥ २२ ॥
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति ।अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने ॥ २३ ॥
« »