Click on words to see what they mean.

धृतराष्ट्र उवाच ।चक्षुष्मतां वै स्पृहयामि संजय द्रक्ष्यन्ति ये वासुदेवं समीपे ।विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च ॥ १ ॥
ईरयन्तं भारतीं भारतानामभ्यर्चनीयां शंकरीं सृञ्जयानाम् ।बुभूषद्भिर्ग्रहणीयामनिन्द्यां परासूनामग्रहणीयरूपाम् ॥ २ ॥
समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम् ।निहन्तारं क्षोभणं शात्रवाणां मुष्णन्तं च द्विषतां वै यशांसि ॥ ३ ॥
द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम् ।ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥ ४ ॥
ऋषिं सनातनतमं विपश्चितं वाचः समुद्रं कलशं यतीनाम् ।अरिष्टनेमिं गरुडं सुपर्णं पतिं प्रजानां भुवनस्य धाम ॥ ५ ॥
सहस्रशीर्षं पुरुषं पुराणमनादिमध्यान्तमनन्तकीर्तिम् ।शुक्रस्य धातारमजं जनित्रं परं परेभ्यः शरणं प्रपद्ये ॥ ६ ॥
त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम् ।नराधिपानां विदुषां प्रधानमिन्द्रानुजं तं शरणं प्रपद्ये ॥ ७ ॥
« »