Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।कथमेनं न वेदाहं तन्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।विद्या राजन्न ते विद्या मम विद्या न हीयते ।विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥ २ ॥
विद्यया तात जानामि त्रियुगं मधुसूदनम् ।कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥ ३ ॥
धृतराष्ट्र उवाच ।गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने ।यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥ ४ ॥
संजय उवाच ।मायां न सेवे भद्रं ते न वृथाधर्ममाचरे ।शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥ ५ ॥
धृतराष्ट्र उवाच ।दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् ।आप्तो नः संजयस्तात शरणं गच्छ केशवम् ॥ ६ ॥
दुर्योधन उवाच ।भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति ।प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥ ७ ॥
धृतराष्ट्र उवाच ।अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥ ८ ॥
गान्धार्युवाच ।ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग ।ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ॥ ९ ॥
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।निहतो भीमसेनेन स्मर्तासि वचनं पितुः ॥ १० ॥
व्यास उवाच ।दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे ।यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥ ११ ॥
जानात्येष हृषीकेशं पुराणं यच्च वै नवम् ।शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् ॥ १२ ॥
वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः ।सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥ १३ ॥
यमस्य वशमायान्ति काममूढाः पुनः पुनः ।अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥ १४ ॥
एष एकायनः पन्था येन यान्ति मनीषिणः ।तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते ॥ १५ ॥
धृतराष्ट्र उवाच ।अङ्ग संजय मे शंस पन्थानमकुतोभयम् ।येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् ॥ १६ ॥
संजय उवाच ।नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् ।आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥ १७ ॥
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः ।अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥ १८ ॥
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः ॥ १९ ॥
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् ।एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥ २० ॥
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः ।आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति ॥ २१ ॥
« »