Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् ।पुनरेव महाभागः संजयं पर्यपृच्छत ॥ १ ॥
ब्रूहि संजय यच्छेषं वासुदेवादनन्तरम् ।यदर्जुन उवाच त्वां परं कौतूहलं हि मे ॥ २ ॥
संजय उवाच ।वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः ।उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥ ३ ॥
पितामहं शांतनवं धृतराष्ट्रं च संजय ।द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् ॥ ४ ॥
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् ।दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ॥ ५ ॥
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ॥ ६ ॥
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च ।भगदत्तं च राजानं जलसंधं च पार्थिवम् ॥ ७ ॥
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम् ।मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण सूत ॥ ८ ॥
यथान्यायं कौशलं वन्दनं च समागता मद्वचनेन वाच्याः ।इदं ब्रूयाः संजय राजमध्ये सुयोधनं पापकृतां प्रधानम् ॥ ९ ॥
अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् ।सर्वं ममैतद्वचनं समग्रं सहामात्यं संजय श्रावयेथाः ॥ १० ॥
एवं प्रतिष्ठाप्य धनंजयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम् ।प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः ॥ ११ ॥
यथा श्रुतं ते वदतो महात्मनो मधुप्रवीरस्य वचः समाहितम् ।तथैव वाच्यं भवता हि मद्वचः समागतेषु क्षितिपेषु सर्वशः ॥ १२ ॥
शराग्निधूमे रथनेमिनादिते धनुःस्रुवेणास्त्रबलापहारिणा ।यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः ॥ १३ ॥
न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यांशमभीप्सितं स्वकम् ।नयामि वः स्वाश्वपदातिकुञ्जरान्दिशं पितॄणामशिवां शितैः शरैः ॥ १४ ॥
ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनंजयं चैव नमस्य सत्वरः ।जवेन संप्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् ॥ १५ ॥
« »