Click on words to see what they mean.

धृतराष्ट्र उवाच ।दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥ १ ॥
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि ।पञ्चानामिव भूतानां महतां सुमहात्मनाम् ॥ २ ॥
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् ।परां गतिमसंप्रेक्ष्य न त्वं वेत्तुमिहार्हसि ॥ ३ ॥
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले ।रणान्तकं तर्कयसे महावातमिव द्रुमः ॥ ४ ॥
सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव ।युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ॥ ५ ॥
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् ।शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥ ६ ॥
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु ।ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥ ७ ॥
यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते ।तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् ॥ ८ ॥
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः ।आत्मा च पृथिवी चेयमेकतश्च धनंजयः ॥ ९ ॥
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥ १० ॥
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् ।वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम् ॥ ११ ॥
मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् ।द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥ १२ ॥
एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा ।सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥ १३ ॥
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः ।उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत ॥ १४ ॥
यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् ।एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ १५ ॥
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते ।सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय ॥ १६ ॥
« »