Click on words to see what they mean.

वैशंपायन उवाच ।एवं सनत्सुजातेन विदुरेण च धीमता ।सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ॥ १ ॥
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते ।सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥ २ ॥
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् ।धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ॥ ३ ॥
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् ।चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ॥ ४ ॥
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि ।अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ॥ ५ ॥
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः ।अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ॥ ६ ॥
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः ।सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ।धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥ ७ ॥
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः ।दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥ ८ ॥
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् ।विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥ ९ ॥
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः ।शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ॥ १० ॥
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः ।आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ॥ ११ ॥
आसनस्थेषु सर्वेषु तेषु राजसु भारत ।द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥ १२ ॥
अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति ।दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ॥ १३ ॥
उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली ।प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥ १४ ॥
संजय उवाच ।प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः ।यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥ १५ ॥
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् ।यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥ १६ ॥
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः ।अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ॥ १७ ॥
« »