Click on words to see what they mean.

विदुर उवाच ।सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत् ।वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ १ ॥
तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ २ ॥
यश्चाशिष्यं शासति यश्च कुप्यते यश्चातिवेलं भजते द्विषन्तम् ।स्त्रियश्च योऽरक्षति भद्रमस्तु ते यश्चायाच्यं याचति यश्च कत्थते ॥ ३ ॥
यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी ।अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र ॥ ४ ॥
वध्वा हासं श्वशुरो यश्च मन्यते वध्वा वसन्नुत यो मानकामः ।परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५ ॥
यश्चैव लब्ध्वा न स्मरामीत्युवाच दत्त्वा च यः कत्थति याच्यमानः ।यश्चासतः सान्त्वमुपासतीह एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ ६ ॥
यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥ ७ ॥
धृतराष्ट्र उवाच ।शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ८ ॥
विदुर उवाच ।अतिवादोऽतिमानश्च तथात्यागो नराधिप ।क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ ९ ॥
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ १० ॥
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः ।वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ ११ ॥
शरणागतहा चैव सर्वे ब्रह्महणैः समाः ।एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ १२ ॥
गृही वदान्योऽनपविद्धवाक्यः शेषान्नभोक्ताप्यविहिंसकश्च ।नानर्थकृत्त्यक्तकलिः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ १३ ॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १४ ॥
यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १५ ॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १६ ॥
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १७ ॥
उक्तं मया द्यूतकालेऽपि राजन्नैवं युक्तं वचनं प्रातिपीय ।तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य ॥ १८ ॥
काकैरिमांश्चित्रबर्हान्मयूरान्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः ।हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ १९ ॥
यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ २० ॥
न भृत्यानां वृत्तिसंरोधनेन बाह्यं जनं संजिघृक्षेदपूर्वम् ।त्यजन्ति ह्येनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ २१ ॥
कृत्यानि पूर्वं परिसंख्याय सर्वाण्यायव्ययावनुरूपां च वृत्तिम् ।संगृह्णीयादनुरूपान्सहायान्सहायसाध्यानि हि दुष्कराणि ॥ २२ ॥
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ २३ ॥
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २४ ॥
अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥ २५ ॥
न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले ।न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत ॥ २६ ॥
न निह्नवं सत्रगतस्य गच्छेत्संसृष्टमन्त्रस्य कुसंगतस्य ।न च ब्रूयान्नाश्वसामि त्वयीति सकारणं व्यपदेशं तु कुर्यात् ॥ २७ ॥
घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा ।सेनाजीवी चोद्धृतभक्त एव व्यवहारे वै वर्जनीयाः स्युरेते ॥ २८ ॥
गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः ।स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ २९ ॥
गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च सुखं बलं च ।अनाविलं चास्य भवेदपत्यं न चैनमाद्यून इति क्षिपन्ति ॥ ३० ॥
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयीत ॥ ३१ ॥
कदर्यमाक्रोशकमश्रुतं च वराकसंभूतममान्यमानिनम् ।निष्ठूरिणं कृतवैरं कृतघ्नमेतान्भृशार्तोऽपि न जातु याचेत् ॥ ३२ ॥
संक्लिष्टकर्माणमतिप्रवादं नित्यानृतं चादृढभक्तिकं च ।विकृष्टरागं बहुमानिनं चाप्येतान्न सेवेत नराधमान्षट् ॥ ३३ ॥
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ ३४ ॥
उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् ।स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ ३५ ॥
हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ ३६ ॥
बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥ ३७ ॥
पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेरन्नपि देवाः सशक्राः ।पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतां च हर्षः ॥ ३८ ॥
भीष्मस्य कोपस्तव चेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य ।उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ ३९ ॥
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ ४० ॥
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ ४१ ॥
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् ।वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ४२ ॥
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ ४३ ॥
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् ।न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ ४४ ॥
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥ ४५ ॥
यो धर्ममर्थं कामं च यथाकालं निषेवते ।धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥ ४६ ॥
संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ४७ ॥
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे ।यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ ४८ ॥
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ ४९ ॥
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥ ५० ॥
येन त्वेतानि सर्वाणि संगृहीतानि भारत ।यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥ ५१ ॥
महते योऽपकाराय नरस्य प्रभवेन्नरः ।तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५२ ॥
स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु ।भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ ५३ ॥
प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि ।न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५४ ॥
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ ५५ ॥
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ५६ ॥
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५७ ॥
एवमेव कुले जाताः पावकोपमतेजसः ।क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५८ ॥
लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५९ ॥
वनं राजंस्त्वं सपुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि ।सिंहैर्विहीनं हि वनं विनश्येत्सिंहा विनश्येयुरृते वनेन ॥ ६० ॥
« »