Click on words to see what they mean.

भीष्म उवाच ।ततः शिखण्डिनो माता यथातत्त्वं नराधिप ।आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् ॥ १ ॥
अपुत्रया मया राजन्सपत्नीनां भयादिदम् ।कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः ॥ २ ॥
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम् ।पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ।भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता ॥ ३ ॥
त्वया च प्रागभिहितं देववाक्यार्थदर्शनात् ।कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ॥ ४ ॥
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य ।मन्त्रं राजा मन्त्रयामास राजन्यद्यद्युक्तं रक्षणे वै प्रजानाम् ॥ ५ ॥
संबन्धकं चैव समर्थ्य तस्मिन्दाशार्णके वै नृपतौ नरेन्द्र ।स्वयं कृत्वा विप्रलम्भं यथावन्मन्त्रैकाग्रो निश्चयं वै जगाम ॥ ६ ॥
स्वभावगुप्तं नगरमापत्काले तु भारत ।गोपयामास राजेन्द्र सर्वतः समलंकृतम् ॥ ७ ॥
आर्तिं च परमां राजा जगाम सह भार्यया ।दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥ ८ ॥
कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान् ।इति संचिन्त्य मनसा दैवतान्यर्चयत्तदा ॥ ९ ॥
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा ।अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥ १० ॥
देवानां प्रतिपत्तिश्च सत्या साधुमता सदा ।सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् ॥ ११ ॥
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः ।अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने ॥ १२ ॥
अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो ।देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥ १३ ॥
मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन ।पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु ॥ १४ ॥
दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव ।परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै ॥ १५ ॥
तस्माद्विधाय नगरे विधानं सचिवैः सह ।अर्चयस्व यथाकामं दैवतानि विशां पते ॥ १६ ॥
एवं संभाषमाणौ तौ दृष्ट्वा शोकपरायणौ ।शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी ॥ १७ ॥
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ ।इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥ १८ ॥
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा ।जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् ॥ १९ ॥
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् ।तद्भयादेव च जनो विसर्जयति तद्वनम् ॥ २० ॥
तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् ।लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥ २१ ॥
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप ।अनश्नती बहुतिथं शरीरमुपशोषयत् ॥ २२ ॥
दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः ।किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥ २३ ॥
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह ।करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः ॥ २४ ॥
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे ।अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् ॥ २५ ॥
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् ।तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥ २६ ॥
आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति ।अभियास्यति संक्रुद्धो दशार्णाधिपतिर्हि तम् ॥ २७ ॥
महाबलो महोत्साहः स हेमकवचो नृपः ।तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे ॥ २८ ॥
प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम ।भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥ २९ ॥
यावदेव स राजा वै नोपयाति पुरं मम ।तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥ ३० ॥
« »