Click on words to see what they mean.

भीष्म उवाच ।ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् ।दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ १ ॥
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ २ ॥
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ ३ ॥
यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् ।पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥ ४ ॥
नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः ।एष मे हृदि संकल्पो यदर्थमिदमुद्यतम् ॥ ५ ॥
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ ६ ॥
तां देवो दर्शयामास शूलपाणिरुमापतिः ।मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् ॥ ७ ॥
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥ ८ ॥
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह ।उपपद्येत्कथं देव स्त्रियो मम जयो युधि ।स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ॥ ९ ॥
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ।यथा स सत्यो भवति तथा कुरु वृषध्वज ।यथा हन्यां समागम्य भीष्मं शांतनवं युधि ॥ १० ॥
तामुवाच महादेवः कन्यां किल वृषध्वजः ।न मे वागनृतं भद्रे प्राह सत्यं भविष्यति ॥ ११ ॥
वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे ।स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥ १२ ॥
द्रुपदस्य कुले जाता भविष्यसि महारथः ।शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥ १३ ॥
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति ।भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥ १४ ॥
एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः ।पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥ १५ ॥
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥ १६ ॥
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ १७ ॥
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥ १८ ॥
« »