Click on words to see what they mean.

भीष्म उवाच ।ततस्तृतीये दिवसे समे देशे व्यवस्थितः ।प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥ १ ॥
तमागतमहं श्रुत्वा विषयान्तं महाबलम् ।अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥ २ ॥
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः ।ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥ ३ ॥
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् ।प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥ ४ ॥
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया ।अकामेयमिहानीता पुनश्चैव विसर्जिता ॥ ५ ॥
विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् ।परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥ ६ ॥
प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत ।तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥ ७ ॥
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् ।न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ ॥ ८ ॥
ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम् ।नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन ॥ ९ ॥
शाल्वस्याहमिति प्राह पुरा मामिह भार्गव ।मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति ॥ १० ॥
न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया ।क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् ॥ ११ ॥
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः ।न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव ॥ १२ ॥
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः ।संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥ १३ ॥
तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम् ।अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥ १४ ॥
तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् ।अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि ॥ १५ ॥
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् ।उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥ १६ ॥
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः ।जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे ।सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ॥ १७ ॥
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन ।गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ।त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ॥ १८ ॥
तथा ब्रुवन्तं तमहं रामं परपुरंजयम् ।नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥ १९ ॥
गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् ।प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया ॥ २० ॥
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् ।वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् ॥ २१ ॥
न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते ।प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् ॥ २२ ॥
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो ।मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥ २३ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥ २४ ॥
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् ।गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया ॥ २५ ॥
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः ।विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥ २६ ॥
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् ।यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ।ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥ २७ ॥
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन ।यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ।नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ॥ २८ ॥
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च ॥ २९ ॥
यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे ।तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ।पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ॥ ३० ॥
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ।तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ।द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने ॥ ३१ ॥
तत्र त्वं निहतो राम मया शरशताचितः ।लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥ ३२ ॥
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय ।तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥ ३३ ॥
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः ।तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥ ३४ ॥
तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद ।व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥ ३५ ॥
यच्चापि कत्थसे राम बहुशः परिषत्सु वै ।निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ॥ ३६ ॥
न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा ।यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ॥ ३७ ॥
सोऽहं जातो महाबाहो भीष्मः परपुरंजयः ।व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥ ३८ ॥
« »