Click on words to see what they mean.

भीष्म उवाच ।ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा ।तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः ॥ १ ॥
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः ।केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः ॥ २ ॥
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे ।नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ ३ ॥
एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः ।पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः ॥ ४ ॥
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः ।इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ ५ ॥
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् ।तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ।न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ॥ ६ ॥
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ।गतिः पतिः समस्थाया विषमे तु पिता गतिः ॥ ७ ॥
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ।राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥ ८ ॥
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ।आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥ ९ ॥
ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् ।त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ।प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ॥ १० ॥
अम्बोवाच ।न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् ।अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ ११ ॥
उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः ।नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ।तपस्तप्तुमभीप्सामि तापसैः परिपालिता ॥ १२ ॥
यथा परेऽपि मे लोके न स्यादेवं महात्ययः ।दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥ १३ ॥
भीष्म उवाच ।इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा ।राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ॥ १४ ॥
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् ।पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ १५ ॥
तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः ।पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ १६ ॥
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत ।स वेपमान उत्थाय मातुरस्याः पिता तदा ।तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो ॥ १७ ॥
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः ।सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ १८ ॥
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः ।कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥ १९ ॥
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः ।मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ॥ २० ॥
दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके ।पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि ॥ २१ ॥
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् ।रामस्तव महद्दुःखं शोकं चापनयिष्यति ।हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ॥ २२ ॥
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ।प्रतिष्ठापयिता स त्वां समे पथि महातपाः ॥ २३ ॥
ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ।अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् ॥ २४ ॥
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ।अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ॥ २५ ॥
कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः ।एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै ॥ २६ ॥
« »