Click on words to see what they mean.

भीष्म उवाच ।अचलो वृषकश्चैव भ्रातरौ सहितावुभौ ।रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥ १ ॥
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ ।गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥ २ ॥
सखा ते दयितो नित्यं य एष रणकर्कशः ।प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥ ३ ॥
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव ।मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥ ४ ॥
एष नैव रथः पूर्णो नाप्येवातिरथो नृप ।वियुक्तः कवचेनैष सहजेन विचेतनः ।कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ॥ ५ ॥
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ।करणानां वियोगाच्च तेन मेऽर्धरथो मतः ।नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ॥ ६ ॥
संजय उवाच ।ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः ।एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किंचन ॥ ७ ॥
रणे रणेऽतिमानी च विमुखश्चैव दृश्यते ।घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥ ८ ॥
एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः ।उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् ॥ ९ ॥
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि ।अनागसं सदा द्वेषादेवमेव पदे पदे ।मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ॥ १० ॥
त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा ।भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः ॥ ११ ॥
सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे ।कुरूणामहितो नित्यं न च राजावबुध्यते ॥ १२ ॥
को हि नाम समानेषु राजसूदात्तकर्मसु ।तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ।यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि ॥ १३ ॥
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ॥ १४ ॥
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ॥ १५ ॥
यथेच्छकं स्वयंग्राहाद्रथानतिरथांस्तथा ।कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥ १६ ॥
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् ।त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥ १७ ॥
भिन्ना हि सेना नृपते दुःसंधेया भवत्युत ।मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता ॥ १८ ॥
एषां द्वैधं समुत्पन्नं योधानां युधि भारत ।तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥ १९ ॥
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः ।अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥ २० ॥
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश ।पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥ २१ ॥
क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा ।क्व च भीष्मो गतवया मन्दात्मा कालमोहितः ॥ २२ ॥
स्पर्धते हि सदा नित्यं सर्वेण जगता सह ।न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः ॥ २३ ॥
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् ।न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः ॥ २४ ॥
अहमेको हनिष्यामि पाण्डवान्नात्र संशयः ।सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ॥ २५ ॥
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप ।सेनापतिं गुणो गन्ता न तु योधान्कथंचन ॥ २६ ॥
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन ।हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ॥ २७ ॥
« »