Click on words to see what they mean.

भीष्म उवाच ।सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः ।तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥ १ ॥
एतस्य रथसिंहस्य तवार्थे राजसत्तम ।पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥ २ ॥
एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् ।काम्बोजानां महाराज शलभानामिवायतिः ॥ ३ ॥
नीलो माहिष्मतीवासी नीलवर्मधरस्तव ।रथवंशेन शत्रूणां कदनं वै करिष्यति ॥ ४ ॥
कृतवैरः पुरा चैव सहदेवेन पार्थिवः ।योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम ॥ ५ ॥
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ ।कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥ ६ ॥
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः ।गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः ॥ ७ ॥
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ ।यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥ ८ ॥
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम ।कृतवैराश्च पार्थेन विराटनगरे तदा ॥ ९ ॥
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् ।गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ॥ १० ॥
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् ।एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् ॥ ११ ॥
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह ।दिशो विजयता राजञ्श्वेतवाहेन भारत ॥ १२ ॥
ते हनिष्यन्ति पार्थानां समासाद्य महारथान् ।वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः ॥ १३ ॥
लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च ।उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ ॥ १४ ॥
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ ।युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥ १५ ॥
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ ।क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥ १६ ॥
दण्डधारो महाराज रथ एको नरर्षभः ।योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः ॥ १७ ॥
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः ।रथो मम मतस्तात दृढवेगपराक्रमः ॥ १८ ॥
एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन् ।उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥ १९ ॥
कृपः शारद्वतो राजन्रथयूथपयूथपः ।प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥ २० ॥
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः ।कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ॥ २१ ॥
एष सेनां बहुविधां विविधायुधकार्मुकाम् ।अग्निवत्समरे तात चरिष्यति विमर्दयन् ॥ २२ ॥
« »