Click on words to see what they mean.

संजय उवाच ।सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह ।समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥ १ ॥
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम ।दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥ २ ॥
युधिष्ठिर उवाच ।उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥ ३ ॥
संजय उवाच ।ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् ।सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥ ४ ॥
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ।भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥ ५ ॥
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः ।शृण्वतां कुरुवीराणां तन्निबोध नराधिप ॥ ६ ॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥ ७ ॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः ।संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ॥ ८ ॥
अमर्षं राज्यहरणं वनवासं च पाण्डव ।द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ ९ ॥
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव ।दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ १० ॥
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ॥ ११ ॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे ।आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥ १२ ॥
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि ।अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ १३ ॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः ।युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ॥ १४ ॥
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा ।न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥ १५ ॥
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ १६ ॥
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् ।गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥ १७ ॥
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा ।रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥ १८ ॥
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् ।दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ १९ ॥
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च ।शाल्वैः समत्स्यैः कुरुमध्यदेशैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ २० ॥
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमवारणीयम् ।मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥ २१ ॥
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् ।अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥ २२ ॥
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु ।पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥ २३ ॥
यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजय ।सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥ २४ ॥
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् ।जानाम्येतत्त्वादृशो नास्ति योद्धा राज्यं च ते जानमानो हरामि ॥ २५ ॥
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् ।मनसैव हि भूतानि धाता प्रकुरुते वशे ॥ २६ ॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तव ।भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥ २७ ॥
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः ।क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ॥ २८ ॥
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् ।न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ॥ २९ ॥
सा वो दास्यं समापन्नान्मोक्षयामास भामिनी ।अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ॥ ३० ॥
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् ।धृता हि वेणी पार्थेन विराटनगरे तदा ॥ ३१ ॥
सूदकर्मणि च श्रान्तं विराटस्य महानसे ।भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥ ३२ ॥
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः ।श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥ ३३ ॥
न भयाद्वासुदेवस्य न चापि तव फल्गुन ।राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥ ३४ ॥
न माया हीन्द्रजालं वा कुहका वा विभीषणी ।आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥ ३५ ॥
वासुदेवसहस्रं वा फल्गुनानां शतानि वा ।आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥ ३६ ॥
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् ।प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ॥ ३७ ॥
शारद्वतमहीमानं विविंशतिझषाकुलम् ।बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम् ॥ ३८ ॥
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् ।जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥ ३९ ॥
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः ।भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥ ४० ॥
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्ततां पार्थ महीप्रशासनात् ।राज्यं प्रशास्तुं हि सुदुर्लभं त्वया बुभूषता स्वर्ग इवातपस्विना ॥ ४१ ॥
« »