Click on words to see what they mean.

वैशंपायन उवाच ।व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः ।व्यभजत्तान्यनीकानि दश चैकं च भारत ॥ १ ॥
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च ।सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः ॥ २ ॥
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः ।सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः ॥ ३ ॥
सध्वजाः सपताकाश्च सशरासनतोमराः ।रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः ॥ ४ ॥
सकचग्रहविक्षेपाः सतैलगुडवालुकाः ।साशीविषघटाः सर्वे ससर्जरसपांसवः ॥ ५ ॥
सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः ।व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः ॥ ६ ॥
सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः ।सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥ ७ ॥
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ।तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः ॥ ८ ॥
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ।बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः ॥ ९ ॥
चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः ।संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः ॥ १० ॥
धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी ।तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥ ११ ॥
नगराणीव गुप्तानि दुरादेयानि शत्रुभिः ।आसन्रथसहस्राणि हेममालीनि सर्वशः ॥ १२ ॥
यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः ।बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः ॥ १३ ॥
द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ ।द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् ॥ १४ ॥
गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः ।तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः ॥ १५ ॥
विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः ।सादिभिश्चोपसंपन्ना आसन्नयुतशो हयाः ॥ १६ ॥
सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः ।अनेकशतसाहस्रास्ते च सादिवशे स्थिताः ॥ १७ ॥
नानारूपविकाराश्च नानाकवचशस्त्रिणः ।पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥ १८ ॥
रथस्यासन्दश गजा गजस्य दश वाजिनः ।नरा दश हयस्यासन्पादरक्षाः समन्ततः ॥ १९ ॥
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः ।हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः ॥ २० ॥
सेना पञ्चशतं नागा रथास्तावन्त एव च ।दशसेना च पृतना पृतना दशवाहिनी ॥ २१ ॥
वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः ।अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी ।एवं व्यूढान्यनीकानि कौरवेयेण धीमता ॥ २२ ॥
अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह ।अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ।अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥ २३ ॥
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते ।सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः ॥ २४ ॥
दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥ २५ ॥
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् ।प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ॥ २६ ॥
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् ॥ २७ ॥
कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् ।सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ॥ २८ ॥
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च ।शकुनिं सौबलं चैव बाह्लीकं च महारथम् ॥ २९ ॥
दिवसे दिवसे तेषां प्रतिवेलं च भारत ।चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः ॥ ३० ॥
तथा विनियताः सर्वे ये च तेषां पदानुगाः ।बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः ॥ ३१ ॥
« »